पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मुनय ऊचुः ॥
चकार केन विधिना जन्मस्नानं श्रियः पतेः ॥
अन्यानप्युत्सवान्सर्वान्विधिवद्ब्रूहि नो मुने ॥१॥
नारदेन पुरा प्रोक्तं सर्वं ते मुनिसत्तम ॥
स हि वेद तमःपारे ब्रह्म ब्रह्मसुतो मुनिः ॥२॥
तत्सर्वं ब्रूहि तत्त्वेन मुने क्रौतूहलं हि नः ॥
अहो भाग्यं नरपतेरिंद्रद्युम्नस्य भो मुने ॥३॥
तस्य तावति कर्मांते अत्यद्भुतमिदं महत् ॥
न श्रुता हि न दृष्टा हि प्रतिमा दारुनिर्मिता ॥४॥
सजीवतनुवत्साक्षाद्वारं दद्यान्मनुष्यवत् ॥
स्मारंस्मारं भगवतश्चरितं पापनाशनम् ॥५॥
चरितं तस्य नृपतेर्दुर्लभं मर्त्यवासिनाम् ॥
न सन्तोषोऽस्ति भगवञ्शृण्वतां नो महामुने ॥६॥
तद्वदानुक्रमेणास्मान्यात्राः सर्वाघनाशनाः ॥
यासां संदर्शनाद्वासो वैकुण्ठ इति निश्चितम् ॥७॥
यात्रामाहात्म्यवक्तासौ यत्साक्षान्मधुसूदनः ॥
तन्नो वद महाभाग जगतां हितकाम्यया ॥८॥
॥ जैमिनिरुवाच ॥
ज्येष्ठस्नानं प्रवक्ष्यामि शृणुध्वं मुनयोऽधुना ॥
ज्येष्ठशुक्लदशम्यां तु व्रतं संकल्प्य वाग्यतः ॥९॥
प्रातरुत्थाय कुर्वीत पंचतीर्थविधानतः ॥
मार्कंडेय वटं गत्वा आचम्य प्रयतः पुमान् ॥१०॥
प्रार्थयेच्छंकरं नत्वा कृतांजलिपुटोऽग्रतः ॥११॥
अतितीक्ष्ण महाकाय कल्पांतदहनोपम ॥
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥१२॥
ततः प्रविश्य तीर्थं तु वैदिकैः पंच वारुणैः ॥
अघमर्षणसूक्तेन त्रिरावृत्तेन वा द्विजाः ॥
स्नात्वा यथावत्स्नायीत मन्त्रेणानेन चांततः ॥१३॥
नमः शिवाय शांताय सर्वपापहराय च ॥
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥१४॥
संसारसागरे मग्नं पापग्रस्तमचेतनम् ॥
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥१५॥
एवं स्नात्वा बहिर्गत्वा धौतवासा सपुण्ड्रकः ॥
देवानृषीन्पितॄंश्चैव तर्पयित्वा यथाविधि ॥१६॥
प्रविश्य शंकरागारं स्पृष्ट्वा वृषणयोर्वृषम् ॥
मन्त्रेणानेन भो विप्राः सर्वक्रतुफलं लभेत् ॥१७॥
धर्मश्चतुष्पाद्यज्ञस्त्वं स्वर्णशृंगस्त्रयीवपुः ॥
गोपते वाहरूपस्त्वं शूलिनं त्वां नमाम्यहम् ॥१८॥
अघोरमन्त्रेण ततः पूजयेद्वृषवाहनम् ॥
पञ्चब्रह्मभिर्ऋग्भिस्तु संस्पृशेल्लिंगमुत्तमम् ॥१९॥
अंगुष्ठेन स्पृशेल्लिगं मुष्टिना शक्तिमेव च ॥
पूजयित्वा तु विधिवत्स्तुत्वा देवं पुरद्विषम् ॥२०॥
दशानामश्वमेधानां फलं प्राप्नोत्यनुत्तमम् ॥
मार्कंडेयवटे स्नात्वा दृष्ट्वा देवं तु शंकरम् ॥२१॥
फलं प्राप्नोत्यविकलं राजसूयाश्वमेधयोः ॥
अन्ते शिवस्य सालोक्यं प्राप्य ज्ञानं ततो नरः ॥२२॥
क्रमाच्च लभते मुक्तिं जगन्नाथप्रसादतः ॥
ततो मौनी व्रजेद्देवं नारायणमनामयम् ॥२३॥
तद्दक्षिणस्थितं विष्णुरूपं न्यग्रोधमुत्तमम् ॥
दर्शनादपि पापानां पापसंहतिनाशनम् ॥२४॥
तं दृष्ट्वा प्रणमेद्दूराद्भावयन्पुरुषोत्तमम् ॥
प्रदक्षिणं ततः कुर्यादिमं मन्त्रमुदीरयन् ॥२५॥
अमरस्त्वं सदा कल्प विष्णोरायतनं महत् ॥
न्यग्रोध हर मे पापं विष्णुरूप नमोऽस्तु ते ॥२६॥
नमोऽस्त्वव्यक्तरूपाय महाप्रलयस्थायिने ॥
एकाश्रयाय जगतां कल्पवृक्षाय ते नमः ॥२७॥
स्तुवञ्जपेत्तु तद्भक्त्या मूले तस्य जनार्दनम् ॥
कोटिजन्मशतोद्भूतपापादेव विमुच्यते ॥२८॥
तच्छायाक्रमणेनापि निष्पापो जायते नरः ॥
ततः सुपर्णं प्रणमेद्यानरूपं हरेः पुरः ॥२९॥
स्थितो भक्तिनतो विष्णोः कृतांजलिपुटो मुदा ॥
छन्दोमय जगद्धामन्यानरूप त्रिवृद्वपुः ॥३०॥
यज्ञरूप जगद्व्यापिन्प्रीयमाणाय ते नमः ॥
स्तुत्वेत्थं गरुडं पापान्मुच्यतेऽनेकजन्मजात् ॥३१॥
वाङ्मनःकर्मनियतो गच्छेदेवं विचिंतयन् ॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥३२॥
पूजयेन्मन्त्रराजेन सूक्तेन पुरुषस्य वा ॥
द्वादशाक्षरमंत्रेण यत्र वा जायते रुचिः ॥३३॥
पूजाधिकारिणः सर्वे ब्रह्मक्षत्रविशस्ततः ॥
अन्येषां दर्शन भक्त्या तयोर्नामानुकीर्तनात् ॥३४॥
पंचोपचारविधिना पूजयेत्परमेश्वरम् ॥
कृतांजलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत् ॥३५॥
देवदेव जगन्नाथ संसारार्णवतारक ॥
भक्तानुग्राहक सदा रक्ष मां पादयोर्नतम् ॥३६॥
जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥
जयाशेषजगद्वंद्य पादांभोज नमोऽस्तु ते ॥३७॥
जय ब्रह्मांडकोटीश वेदनिःश्वासवातक ॥
अशेषजगदाधार परमात्मन्नमोऽस्तु ते ॥३८॥
जय ब्रह्मेंद्ररुद्रादि देवौघप्रणतार्तिनुत् ॥
जयाखिलजगद्धामन्नंतर्यामिन्नमोऽस्तु ते ॥३९॥
जय निर्व्याजकरुणापाथोधे दीनवत्सल ॥
दीनानाथैकशरण विश्वसाक्षिन्नमोऽस्तु ते ॥४०॥
संसारसिंधुसलिले मोहावर्त्ते सुदुस्तरे ॥
षडूर्मिकुलदुष्पारे कुकर्मग्राहदारुणे ॥४१॥
निराश्रये निरालंबे निःसारे दुःखफेनिले ॥
तव मायागुणैर्बद्धमवशं पतितं ततः ॥४२॥
मां समुद्धर देवेश कृपापांगविलोकनैः ॥
तत्र मग्नं सुरश्रेष्ठ सुप्रसादप्रकाशक ॥४३॥
एक एव जगन्नाथ बन्धुस्त्वं भवभीरुणाम् ॥
बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ॥४४॥
शोकमोहौ शरीरस्य जरा मृत्युर्वपुर्भवः ॥
त्वत्सृष्टौ तादृशो नास्ति यो दीनपरिपालकः ॥४५॥
अवतीर्णोसि लोकानामनुग्रहधिया विभो ॥
पूर्णकामस्य ते नाथ किमन्यत्कारणं क्षितौ ॥४६॥
त्वत्पादपद्ममासाद्य न चिंतास्ति जगत्पते ॥
यतस्ते चरणांभोजं चतुर्वर्गेकसाधनम् ॥४७॥
दर्शनात्सर्वलोकानां सर्ववांछा फलप्रदम् ॥
ततः सीरध्वजं शेषमन्त्रेण परिपूजयेत् ॥४८॥
द्वादशाक्षरमन्त्रेण नाम्ना वा प्रणवादिना ॥
एकाग्रमानसो भूत्वा प्रणिपत्य प्रसादयेत् ॥४९॥
जय राम सदाराम सच्चिदानदविग्रह ॥
अविद्यापंकरहित निर्मलाकृतये नमः ॥५०॥
जयाखिलजगद्भारधारणश्रमवर्जित ॥
तापत्रयविकर्षाय हलं कलयसे सदा ॥५१॥
प्रपन्नदीनत्राणाय स्फुटनेत्रसरोरुह ॥
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥५२॥
प्रसन्नकरुणासिंधो दीनबन्धो नमोऽस्तु ते ॥
चराचराफणाग्रेण धृता येन वसुन्धरा ॥५३॥
मामुद्धरास्माद्दुष्पाराद्भवांभोधेरपारतः ॥
परापराणां परमपरमेश नमोऽस्तु ते ॥५४॥
स्तुत्वैवं नागराजानं बलं मुसलधारिणम् ॥
पूजयेज्जगतामादिकारणां भद्रलोचनाम् ॥५५॥
स्तुत्वा जयां तां भो विप्राः प्रणिपत्य प्रसादयेत् ॥
जय देवि महादेवि प्रसीद भवतारिणि ॥५६॥
सुखारणि श्रितवतां जय संतुष्टिकारिणि॥
कार्यं कार्यस्वरूपाणां कारणानां च कारणम् ॥९७॥
धारणां धार्यमाणानां त्वामादिं प्रणमाम्यहम् ॥
वक्षःस्थलस्थितां विष्णोः शंभोरर्द्धांगधारिणीम्॥ ५८॥
पद्मयोनि मुखाब्जस्थां प्रणमामि जगत्प्रियाम् ॥
सृष्टिस्थितिविनाशादिकर्मणां परमात्मनः ॥५९॥
त्वमेका शक्तिरतुला त्वां विना सोऽपि नेश्वरः ॥
त्वां सर्वलोकजननीं विष्णुमायां तपस्विनीम् ॥६०॥
सुभद्रां भद्ररूपां तां मूलभूतां नमाम्यहम् ॥
ततः सागरस्नानाय प्रार्थयेत्पुरुषोत्तमम् ॥६१॥
नमस्ते भगवन्विष्णो जगद्व्यापिंश्चराचर ॥
निर्विघ्नं सिद्धिमायातु सिंधुस्नानं मम प्रभो ॥६२॥
नमस्ते जगतामीश शंखचक्रगदाधर ॥
देहि देव ममानुज्ञां तव तीर्थनिषेवणात् ॥६३॥
ततो मौनं व्रजेद्विष्णुं चिंतयन्सरितां पतिम् ॥
उग्रसेनं स्थितं मार्गे अनुज्ञाप्य समाहितः ॥६४॥
उग्रसेन महाबाहो वलवन्नुग्रविक्रम ॥
लब्ध्वा वरं सुप्रसन्नात्समुद्रतटमास्थितः ॥६५॥
तीर्थराजकृतस्नानसुसंपूर्णफलप्रद ॥
सिंधुस्नानं करिष्यामि अनुज्ञां दातुमर्हसि ॥६६॥
ततो गच्छेद्द्विजश्रेष्ठाः स्वर्गद्वारं ततः परम् ॥
येन देवाः समायांति क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥६७॥
भूस्वर्गे जगदीशस्य दर्शनाय दिनेदिने ॥
स्वर्गावतारमार्गेण तत्रस्थौ वां नमाम्यहम् ॥६८॥
मामप्यूर्ध्वं नयेतां वै साक्षिणौ कर्मणां सताम् ॥
सागरांभः समुत्पन्नौ श्रेष्ठौ सर्वगुणान्वितौ ॥६९॥
मध्येन युवयोर्यामि स्वर्गद्वारमपावृतम् ॥
प्रार्थयित्वा ततो गच्छेत्तीर्थराजस्य संनिधिम् ॥७०॥
यं दृष्ट्वा दूरतः पापान्मुच्यते महतो धुवम् ॥
प्रक्षालितकरांघ्रिक आचांतः शुचिविष्टरे ॥७१॥
आसीनः प्राङ्मुखोभूत्वा लिखेन्मंडलमग्रतः ॥
चतुरस्रं चतुर्द्वारं चतुःस्वस्तिककोणकम्॥७२॥
तन्मध्ये विलिखेत्पद्ममष्टपत्रं सुशोभनम्॥
ततोऽष्टाक्षरमंत्रं तु करयोश्च तनौ न्यसेत्॥७३॥
षड्भिर्वर्णैः षडंगानां न्यासः प्रोक्तो मनीषिभिः॥
शेषौ कुक्षौ च पृष्ठे च न्यस्तव्यौ च ततः पुनः ॥७४॥
पादयोर्जंघयोरूर्वोः स्फिचोश्च पार्श्वयोः पुनः ॥
नाभौ पृष्ठे बाहुयुग्मे हृदि कण्ठे च कक्षयोः ॥७५॥
ओष्ठयोः कर्णयोरक्ष्णोर्गंडयोर्नासयोस्तथा ॥
भ्रुवोर्ललाटे शिरसि मंत्रवर्णान्यथाक्रमम्॥ ७६॥
विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः ॥
प्राणायामत्रयं कुर्यान्मूलेन पंचविंशतिम्॥ ७७॥
बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् ॥
पूर्वे मां पातु गोविंदो वारिजाक्षस्तु दक्षिणे ॥७८॥
प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे ॥
आग्नेय्यां नरसिंहस्तु नैर्ऋत्यां मधुसूदनः ॥७९॥
वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः ॥
ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक् ॥८०॥
सर्वत्र पातु मां देवः शंखचक्रगदाधरः ॥
नारायणो मनः पातु चैतन्यं गरुडध्वजः ॥८१॥
पातु मे बुद्ध्यहंकारौ त्रिगुणात्मा जनार्दनः ॥
इंद्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः ॥८२॥
एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् ॥
षोडशैरुपचारैश्च मनसा कल्पितैर्नरः ॥८३॥
पुरुषोत्तमं पूजयित्वा यथावद्विधितो द्विजाः ॥
आवाह्य मण्डले तस्मिन्देवदेवमनामयम्॥ ८४॥
पूजयित्वा विधानेन यथाशक्त्युपबृंहितैः ॥
आत्मानं तीर्थराजस्य देवदेवस्य चिंतयन् ॥८५॥
एवं बद्धांजलिपुटमिमं मन्त्रमुदीरयेत् ॥
सुदर्शन नमस्तेऽस्तु कोटिसूर्यसमप्रभ ॥८६॥
अज्ञानतिमिरांधस्य विष्णोर्मार्गं प्रदर्शय ॥
एवं संप्रार्थ्य भो विप्रास्तीर्थराजजलांतिके ॥८७॥
जानुभ्यामवनिं गत्वा प्रणमेद्भक्तिभावितः ॥
तीर्थराज नमस्तुभ्यं जलरूपाय विष्णवे ॥८८॥
जीवनाय च जंतूनां परं निर्वाणहेतवे ॥८९॥
अग्निश्च ते योनिरिला च देहे रेतोधा विष्णोरमृतस्य नाभिः ॥
उपैमि ते रूपमनन्यहेतुमानंदसंपन्नमप्रनुप्रविश्य ॥९०॥
इति मन्त्रं पठन्विप्राः प्रविशेज्जलमध्यतः ॥
आवाहयेत्तीर्थराजं भावयञ्जगतांपतिम् ॥९१॥
जलाधीशं कृतस्नानफलदानेऽतः स्थितम् ॥
अघमर्षणसूक्तेन नारायणयुतेन च ॥९२॥
त्रिरावृत्तेन कुर्वीत पञ्चवारुणकेन च ॥
सकृदावाहनादीनि षडंगान्यभिषेचने ॥९३॥
आवाहनं पुर प्रोक्तं सन्निधानमथोच्यते ॥
स्नातुरिष्टफलप्राप्तौ सान्निध्यपरिकल्पनम् ॥९४॥
अन्तःशुद्ध्यर्थमाचामेत्पीत्वा तदभिमंत्रितम्॥
बाह्यावयवशुद्ध्यर्थं मार्जयेत्कुशवारिणा ॥९५॥
अंतर्बहिर्विशुद्ध्यर्थं मन्त्रपूतेन वारिणा ॥
त्रीनंजलीन्मूर्ध्नि सिंचेत्सिंधौ नांतर्जले जपः ॥९६॥
त्रिः स्नानायात्स्वकृताघानि कोटिजन्मकृतानि च ॥
प्लावितानि जले तस्मिन्भावयन्नघनाशनम् ॥९७॥
उत्थायाचम्य विधिवत्प्रार्थयेन्मन्त्रमुच्चरन् ॥
त्वमग्निर्जगतां नाथ रेतोधाः कामदीपनः ॥९८॥
प्रधानं सर्वभूतानां जीवानां प्रभुरव्यय ॥
अमृतस्यारणिस्त्वं हि देवयोनिरपांपते ॥९९॥
वृजिनं हर मे सर्वं तीर्थराज नमोस्तु ते ॥
जन्मकोटिसहस्रेषु यत्पापं पूर्वमर्जितम् ॥१००॥
तदशेषं लयं यातु देहि मे ब्रह्म शाश्वतम्॥
स्नात्वापि च ततस्तीरमुत्तीर्याचम्य वाग्यतः ॥१०१॥
धारयेद्वाससी शुक्ले पुंड्रकानुज्ज्वलाकृतीन् ॥
शंखचक्रगदापद्मतिलकानि च भक्तितः ॥२॥
देवान्पितॄन्यथान्यायं चिंतयन्भगवद्धिया ॥
तर्प्पयेद्विधिवद्विप्राः सम्यगव्यग्रमानसः ॥३॥
ततः पूर्ववदालिख्य मण्डलं चोत्तरामुखः ॥
पूजयेन्मूलमन्त्रेण मन्त्रैरेभिश्च भक्तितः ॥४॥
नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ॥
धरारमाभ्यां सहितं केवलं वा द्विजोत्तमाः ॥
ध्यात्वांतर्यागसंतुष्टं बहिरावाहयेत्ततः ॥५॥
आगच्छ परमानंद जगद्व्यापिञ्जगन्मय ॥
अनुग्रहाय देवेश मण्डले सन्निधिं कुरु ॥६॥
चराचरमिदं सर्वं जगदत्र प्रतिष्ठितम्॥
तदन्तस्थस्त्वमेवेश आसनं कल्पयामि ते ॥७॥
यस्य पादांबुजे धौते धर्मेण ब्रह्मरूपिणा ॥
पुनाति तद्भवा गंगा जगत्पाद्यं ददाम्यहम् ॥८॥
अनर्घ्यरत्नघटितचूडामणिकरोत्करैः ॥
ब्रह्मादयः पादपद्मं चिंतयंति दिने दिने ॥
अनर्घ्यायजगद्धाम्ने अर्घ्यमेतद्ददाम्यहम् ॥९॥
आचांतस्तीर्थराजो वै येनागस्त्यस्वरूपिणा ॥
तस्मै सुवासितं वारि ददाम्याचमनीयकम् ॥११०॥
यः प्राप्य मधुसंपर्कं चकर्ष जलरूपिणम् ॥
अशेषाघविकर्षाय मधुपर्कं ददाम्यहम् ॥११॥
यः क्रोडरूपमास्थाय प्रलयार्णवविप्लुताम् ॥
उज्जहार धरामेतां स्नपयामि तमंभसा ॥१२॥
ब्रह्मांडकोटयो यस्य विश्वरूपस्य संवृतिः ॥
आच्छादनाय सर्वेषां प्रददे वाससी शुभे ॥१३॥
विना येनानुष्ठितोऽपि यज्ञः स्यादकृतो ध्रुवः ॥
तस्मै यज्ञेश्वरायेदमुपवीतं प्रकल्पये ॥१४॥
यदंगसंगमासाय शोभंते भूषणानि वै ॥
विश्वालंकृतये तस्मै भूषणानि प्रकल्पये ॥१५॥
यदंगसंस्पर्शिमरुत्संगान्मलयजा द्रुमाः ॥
सुगंधरससंपन्नास्तस्मै गंधानुलेपनम् ॥१६॥
यस्य संचितनादेव सौमनस्यं हतांहसाम् ॥
तस्मै सुमनसां मालां सुगंधां परिकल्पये ॥१७॥
यं चित्ते स्थिरमादाय भवाग्निपरिधूपनम् ॥
जहाति तस्मै प्रददे सुगंधं धूपमुत्तमम् ॥१८॥
स्वतेजसाखिलमिदं दीपितं यस्य भासतः ॥
तस्मै दीपप्रदीप्ताय दीपमेतं ददाम्यहम् ॥१९॥
चराचरं जगत्सर्वमत्ति यो यश्च भावयेत् ॥
अनेन च पुनः पुष्टौ तस्मादन्नं निवेदये ॥१२०॥
यदीयमुखरागेण सहजावासितेन च ॥
मोहिताः सुरसुंदर्यस्तस्मै तांबूलमुत्तमम् ॥२१॥
प्रदक्षिणप्रकमणाद्भवांगणविवर्त्तनम् ॥
हंति यः करुणांभोधिस्तं नमामि जगद्गुरुम् ॥२२॥
मंत्रास्तु कथिता ह्येत उपचारैः पृथक्पृथक् ॥
आवाह्य चिंतयेद्देवं बहिःसंस्थितमात्मनः ॥२३॥
रत्नसिहासनं दत्त्वा तत्रासीनं विचिंतयेत् ॥
पादपद्मद्वये दद्यात्पाद्यं श्यामाकपंकजैः ॥२४॥
दूर्वापराजिताभ्यां च संस्कृतं मूलमंत्रणात् ॥
सौवर्णे राजते वापि ताम्रे वा शंख एव वा ॥२५॥
अर्घ्यं संस्कृत्य विधिवद्वारिचंदनपुष्पकैः ॥
यवदूर्वाकुशाग्रैश्च फलसिद्धार्थकैस्तिलैः ॥२६॥
दूर्वाकुशाग्रैर्देवस्य मूर्ध्नि सिंचेत्तदग्रतः ॥
सावशेषं क्षिपेद्भूमावेषोऽर्घविधिरीरितः ॥२७॥
जातीफलैर्वा कंकोलैर्लवंगैः संस्कृतं जलम् ॥
दद्यादाचमनार्थं तु मधुपर्कं ततो ददेत् ॥२८॥
मधुसर्पिर्युतं गव्यं दधि कांस्ये हि निर्मले ॥
पात्रे स्थितं च पिहितं पात्रेणान्येन तादृशा ॥
सुसंस्कृतं फलयुतं स्नपने जलमुच्यते ॥२९॥
पट्टकौशेयकापासनिर्मिते वाससी शुभे ॥
यथाशक्ति प्रदेये च वित्तशाठ्यं न कारयेत् ॥१३०॥
हारकेयूरमुकुटग्रैवेयादिकभूषणम् ॥
यथाशक्ति यथास्थानं देवस्यांगे निवेशयेत् ॥३१॥
उपवीतं हरेर्दद्यात्पट्टसूत्रविनिर्मितम् ॥
कार्पासमथवा विप्रा गंधचंदनसंस्कृतम् ॥३२॥
चंद्रचंदनकस्तूरीकुंकुमैरनुलेपनम् ॥३३॥
तुलसीदलमालां च जातीपंकजचंपकैः ॥
अशोकच्छुरपुन्नागनागकेसरकेसरैः ॥३४॥
अन्यैः सुगंधैः कुसुमैर्माला माल्यमथापि वा ॥
मुक्तकानि च पुष्पाणि दद्याद्देवस्य मूर्द्धनि ॥३५॥
माला सा प्रपदीनातु माल्यं कंठोरुसंमितम् ॥
गर्भकं केशमध्ये तु मूर्ध्नि पुष्पांजलिं क्षिपेत् ॥३६॥
सगुग्गुल्वगुरूशीरसिताज्यमधुचंदनैः ॥
धूपं दद्यात्सुगंधाढ्यं दीपं गोसर्पिषा शुभम् ॥
कर्पूरगर्भया वर्त्या तिलतैलेन वा ददेत्॥ ३७॥
अखंडितसमुद्धौतं शालितंडुलनिर्मितम् ॥
सुपक्वमन्नं सुरभि सर्पिषा च सुवासितम् ॥३८॥
सौरभेयदधिक्षीरपक्वरंभासितायुतम् ॥
नानाव्यंजनसंकीर्णं सोपदंशं सपूपकम् ॥३९॥
नानाफलयुतं हृद्यं सुगंधं सुरसं नवम् ॥
नैवेद्यं देवदेवस्य प्रस्थादूनं न शस्यते ॥१४०॥
धूपे दीपे च नैवेद्ये स्नानेऽर्घे मधुपर्कके ॥
वस्त्रे यज्ञोपवीते च दद्यादाचमनीयकम् ॥४१॥
अन्यत्र केवलं वारि संस्कृतं त्वौपचारिकम्
नैवेद्यांते त्वाचमनं दद्याच्च करघृष्टिकम्॥४२॥
सगंधचंदनं विप्रास्तांबूलं च ददेत्ततः॥
सकर्पूरलवंगैलाजातीक्रमुकसंयुतम्॥४३॥
अष्टोत्तरशतं जप्त्वा मूलमंत्रमनन्यधीः ॥
स्तुत्वा प्रदक्षिणं कृत्वा प्रार्थयेत्पुरुषोत्तमम् ॥४४॥
देवदेव जगन्नाथ सर्वतीर्थप्रवर्त्तक ॥
सर्वतीर्थमयश्चासि सर्वदेवमय प्रभो ॥४५॥
त्वत्प्रसादान्मया तीर्थराजे स्नानं हि यत्कृतम् ॥
तदस्तु सफलं देव यथोक्तफलदो भव ॥४६॥
सिंधुराजस्त्वं च विभो द्रवरूपोऽस्यसंशयम् ॥
पापालये निमग्नं मां परित्राहि नमोऽस्तु ते ॥४७॥
इत्थं प्रपूज्य देवेशं नारायणमनामयम् ॥
तीर्थराजकृतस्नानः सर्वतीर्थफलं लभेत् ॥४८॥
गवां कोटिप्रदानेन क्रतुकोटिकृतेन च ॥
कोटिब्राह्मणभोज्येन महादानैश्च कोटिशः ॥
यत्पुण्यं कर्मिणां प्रोक्तं तदनेन हि लभ्यते ॥४९॥
ध्यानं दानं तपो जाप्यं श्राद्धं च सुरपूजनम् ॥
सिंधुराजे कृतं सर्वं कोटिकोटिगुणं भवेत् ॥१५०॥
अपि नः स कुले कश्चित्सिंधुस्नायी भविष्यति ॥
देवेभ्यश्च पितृभ्यश्च दास्यते च तिलोदकम् ॥५१॥
क्रंदंति सर्वपापानि संभ्रांताः सर्वपातकाः ॥
अनिष्टानि पलायन्ते सिंधुस्नानोद्यतस्य वै ॥५२॥
अन्यतीर्थे कृतं पापं सिंधुतीरे विनश्यति ॥
सिंधुतीरे कृतं पापं सिधुस्नाने विनश्यति ॥५३॥
सिंधुस्नानरतं नित्यं दृष्ट्वैव यमकिङ्कराः ॥
दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ॥५४॥
यमोऽपि भीतस्तं दृष्ट्वा प्रणिपत्य प्रपूज्य च ॥
न शक्नोति तदा स्थातुं तस्याग्रे पुण्यकर्मिणः ॥५५॥
वांछंति देवता नित्यं मानुष्यं प्राप्नुयामहे ॥
सम्यक्छु(छ्रु?)द्धतन्वो भूत्वा सिंधुस्नानं लभेमहि ॥५६॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥
सिंधुस्नानेन दग्धः स्यात्तूलराशिरिवानलात् ॥५७॥
अप्सु नारायणं देवं स्नानकाले स्मरेत्सदा ॥
साक्षाद्विष्णुस्वरूपेऽत्र सिंधौ चैव विशेषतः ॥५८॥
ब्रह्मघ्नो वा सुरापो वा गोघ्नो वा पञ्चपातकी ॥
सर्वे ते निष्कृतिं यांति सिंधुस्नानान्न संशयः ॥५९॥
कपिलाकोटिदानाच्च सिन्धुस्नानं विशिष्यते ॥
सकृत्सिंध्ववगाहेन कुलकोटिं समुद्धरेत् ॥१६०॥
सर्वतीर्थेषु यत्पुण्यं सर्वेष्वायतनेषु च॥
तत्फलं लभते सर्वं सिन्धुस्नानान्न संशयः ॥६१॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव वा ॥
स पितॄंस्तर्पयेत्सिंधुमभिगम्य सुरांस्तथा ॥६२॥
चत्वारः सुलभा वेदाः सषडंग पदक्रमाः ॥
सुलभानि कुरुक्षेत्रे दानानि विविधानि च ॥६३॥
चांद्रायणानि कृच्छ्राणि तपांसि सुलभान्यपि ॥
अग्निष्टोमादयो यज्ञाः सुलभा बहुदक्षिणाः ॥६४॥
सिन्धुतोयैश्च सलिलैर्दुर्लभं पितृतर्पणम् ॥
मासं तर्पणमात्रेण पिंडानां पातनेन च ॥६५॥
सिन्धौ वै पितरः सर्वे विमानान्सूर्यवर्चसः ॥
सिन्धुतर्पणसंतुष्टाः श्राद्धपिंडसुतर्पिताः ॥
आरुह्य सहसा यांति ब्रह्मलोकं सनातनम् ॥६६॥
आद्यंतयोर्जगन्नाथं पूजयित्वा यथाविधि ॥
तीर्थराजेऽभिषिच्य स्वं नरः स्यान्मुक्तिभाजनम् ॥६७॥
ततस्तीर्थविसर्गं च कृत्वा शुद्धमनाः पुमान् ॥
रामं कृष्णं सुभद्रां च नत्वा रूपं विचिन्तयेत् ॥१६८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP