पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
आगत्य च जगन्नाथं चिरादुत्कंठमानसः ॥
दंडवत्प्रणनामासौ घनरोमांचकंचुकः ॥१॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥
प्रणतार्तिविनाशाय चतुर्वर्गैकहेतवे ॥२॥
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ॥
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥३॥
इत्युच्चरन्स्तुतिं भूपः सानंदाश्रुविलोचनः ॥
प्रदक्षिणं पुनः कुर्वन्ननाम च पुनःपुनः ॥४॥
ततोऽन्या देवता या वै तत्रागच्छन्मुदान्विताः ॥
तुष्टुवुः प्रणता देवं कृतांजलिपुटा मुदा ॥५॥
॥ देवा ऊचुः ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
स भूमिं सर्वतो व्याप्य अध्यतिष्ठद्दशांगुलम् ॥६॥
यः पुमान्परमं ब्रह्म परमात्मेति गीयते ॥
भूतं भव्यं भविष्यं च सर्वं पुरुष एव तत् ॥७॥
एतावानस्य महिमा ज्यायानेष पुमान्प्रभुः ॥
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥८॥
छन्दांसि जज्ञिरे त्वत्तस्त्वत्तो यज्ञपुमानपि ॥
त्वत्तोऽश्वाश्च व्यजायंत गावो मेषादयस्तथा ॥९॥
ब्राह्मणा मुखतो जाता बाहुजाः क्षत्रियास्तव ॥
विशस्तवोरुजा पद्भ्यां तथा शूद्राः समागताः ॥१०॥
मनसश्चंद्रमा जातश्चक्षुषस्ते दिवाकरः॥
कर्णाभ्यां श्वसनः प्राणैर्जिह्वाया हव्यवाडपि ॥११॥
नाभितो गगनं द्यौश्च मूर्ध्नस्ते समवर्त्तत ॥
पादाभ्यां ते धरा जाता दिशश्चाष्टौ श्रुतेर्गताः ॥१२॥
सप्तासन्परिधयस्त्वत्त एकविंशत्समिच्च वै ॥
चराचराः सर्वभावास्त्वत्त एव हि जज्ञिरे ॥१३॥
त्वमेव जगतां नाथस्त्वमेव परिपालकः ॥
उग्ररूपश्च संहर्ता त्वमेव परमेश्वर ॥१४॥
त्वमेव यज्ञो यज्ञांशस्त्वं यज्ञेशः परात्परः ॥
शब्दब्रह्मपरं त्वं हि शब्दब्रह्मासि विश्वराट् ॥१५॥
स्वराट् सम्राड्जगन्नाथ विराडसि जगत्पते ॥
अधश्चोर्ध्वं च तिर्यक्त्वं त्वया व्याप्तं जगन्मय ॥१६॥
प्राप्नुवंति परं स्थानं त्वां यजंतश्च याज्ञिकाः॥
भोज्यं भोक्ता हविर्होता हवनं त्वं फलप्रदः ॥१७॥
समस्तकर्मभोक्ता त्वं सर्वकर्मात्मकः प्रभो ॥
सर्वकर्मोपकरणं सर्वकर्मफलप्रदः ॥१८॥
कर्मप्रेरयिता त्वं हि धर्मकामार्थसिद्धिदः ॥
त्वामृते मुक्तिदः कोऽन्यो हृषीकेश नमोऽस्तु ते ॥१९॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ॥
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥२०॥
वयं च्युताधिकारास्त्वां प्रपन्नाः शरणं प्रभो ॥
त्राहि नः पुंडरीकाक्ष अगतीनां गतिर्भव ॥२१॥
संसारपतितस्यैको जन्तोस्त्वं शरणं प्रभो ॥
त्वत्सृष्टौ त्वादृशो नास्ति यो दीनपरिपालकः ॥२२॥
दीनानाथैकशरणं पिता त्वं जगतः प्रभो ॥
पाता पोष्टा त्वमेवेश सर्वापद्विनिवारकः ॥२३॥
त्राहि विष्णो जगन्नाथ त्राहि नः परमेश्वर ॥
त्वामृते कमलाकांत कः शक्तः परिरक्षणे ॥२४॥
अन्तर्यामिन्नमस्तेऽस्तु सर्वतेजोनिधे नमः ॥२५॥
इति स्तुवंतस्ते देवाः प्रणिपत्य पुनःपुनः॥
इंद्रद्युम्नेन सहिता बहिर्भूय द्विजोत्तमाः ॥२६॥
क्षेत्रं श्रीनरसिंहस्य गत्वा तं प्रणिपत्य च ॥
नमस्कृत्य परां भक्तिं कृत्वाभ्यर्च्य नृकेसरिम् ॥२७॥
नीलाचलाद्रेः शिखरं यत्र प्रासाद उत्तमः ॥
ययुस्ते पद्मनिधिना सार्द्धं संभारकारणात् ॥२८॥
ददृशुस्ते महाप्रांशुं व्याप्तं गगनमण्डले ॥
उत्तिष्ठंतं विंध्यगिरिं रोद्धुं भानोर्गतिं किमु ॥२९॥
व्यश्नुवानं दिशः सर्वा विचित्रघटनोज्ज्वलम् ॥
बहुकालव्यतिक्रांतस्वस्तिभंगिविचित्रकम् ॥३०॥
ततश्च चिंतयामास इन्द्रद्युम्नः स वैष्णवः ॥
घटनार्थे मया यातः सत्यलोकमितः पुरा ॥३१॥
सुचिराद्दृष्टिपथगः पूर्णः प्रासाद उत्तमः ॥
अनुग्रहाद्वै देवस्य नात्र मानुषपौरुषम् ॥३२॥
मन्वंतरसमाप्तिः क्व सूर्यचन्द्रेंद्ररोधिका ॥
तथापि तिष्ठते चायं प्रासादो ह्येष दुर्लभः ॥३३॥
वल्मीकसदृशा ह्येते प्रासादा मानुषैः कृताः ॥
शीर्यंति रोहणैर्वृक्षैः स्वल्पकालगतायुषः ॥३४॥
मदनुक्रोशबुद्ध्या तु रक्षितं भवनं हरेः ॥
ततस्तान्स सहायान्वै जगाद प्रश्रयं वचः ॥३५॥
जानीत जगदीशस्य प्रासादं कारितं मया ॥
आविर्बभूव भगवान्दारुरूपवपुः स्वयम् ॥
तदांतरिक्षगा वाणी मामुवाचाशरीरिणी ॥३६॥
सहस्रपाणिसंमितं नीलाद्रेः शिखरोपरि ॥
प्रासादं कारयस्वेति स्थितये जगदीशितुः ॥३७॥
एतत्प्रतिष्ठानविधौ स्वयमत्रागमिष्यति ॥
पद्मयोनिः स्वयं सार्द्धं सिद्धब्रह्मर्षिदैवतैः ॥३८॥
तदत्र क्रियते को वा संभारो ज्ञायते कथम् ॥
इत्युक्तवंतं ते प्रोचुर्देवा भग्नाधिकारिणः ॥३९॥
॥ देवा ऊचुः ॥
न जानीमो वयमपि तदस्माकं गुरुर्गुरुः ॥
इदानीं न वशेऽस्माकं स हि स्वर्गपरो हितः ॥४०॥
॥ पद्मनिधिरुवाच ॥
स्वामिन्विधेरनुज्ञानादागतोऽस्मि त्वया सह ॥
कर्तव्यं किं मया चात्र किं वा वस्तु प्रतीक्ष्यते ॥४१॥
॥ जैमिनिरुवाच ॥
इति ह्यालप्यमानानां नारदः पुरतः स्थितः ॥
ब्रह्मणा प्रेषितः पूर्वं सर्वशास्त्रविशारदः ॥४२॥
सर्वसंभारवस्तूनि यथाशास्त्रं मुने कुरु ॥
संपादयिष्यति तव शासनात्पद्मको निधिः ॥४३॥
तं दृष्ट्वा ते मुदा युक्ता उत्तस्थुर्ब्रह्मणः सुतम् ॥
षडर्घ्यपूजया तस्य पूजां चक्रे नृपोत्तमः ॥४४॥
प्रणेमुस्तेऽपि तं देवा मनुष्याकारधारिणः ॥
ऊचे तमिंद्रद्युम्नोऽपि प्रतिष्ठाविधिवस्तुनि ॥४५॥
नाहं वेद्मि मुनिश्रेष्ठ चिरात्त्यक्तः पुरोधसा ॥
आदेशय क्रमाद्ब्रह्मन्संपाद्यं यद्यदेव हि ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : October 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP