पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मुनय ऊचुः ॥
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ॥
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते ॥१॥
॥ जैमिनि रुवाच ॥
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ॥
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥२॥
दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ॥
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः ॥३॥
वृत्ताध्ययनसंपन्ना यज्वानो यत्र भूसुराः ॥
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः ॥४॥
अष्टादशानां विद्यानां निधानं संप्रकीर्तितम् ॥
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया ॥५॥
लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ॥
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः ॥६॥
न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ॥
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः ॥७॥
दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ॥
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः ॥८॥
रूपयौवनगर्वाढ्याः सर्वालंकारभूषिताः ॥
कुलशीलवयोवृत्तानुरूपाचारचंचवः ॥९॥
स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ॥
क्षत्रिया दानशौंडाश्च शस्त्रशास्त्रविशारदाः ॥१०॥
यजंते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ॥
दीप्यंते चित्तयो येषां यूपाः कांचनभूषिताः ॥११॥
येषां गृहेष्वतिथयः कामनाधिकपूजिताः ॥
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः ॥१२॥
देवान्गुरून्द्विजान्भक्त्या प्रीणयंति धनैरपि ॥
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि ॥१३॥
गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ॥
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः ॥१४॥
कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ॥
येऽन्ये संकरजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः ॥१५॥
न विपर्यंति ऋतवो नाकाले वर्षते घनः ॥
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः ॥१६॥
दुर्भिक्षमरके नात्र राष्ट्रभंगः प्रजायते ॥
नालभ्यं तत्र वस्त्वस्ति यत्किंचित्पृथिवीगतम् ॥१७॥
एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ॥
अर्जुनाशोकपुन्नाग तालहिंतालशालकैः ॥१८॥
प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ॥
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः ॥१९॥
धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ॥
चंपकैः कर्णिकारैश्च कोविदारैः सपाटलैः ॥२०॥
कदंबनिंबनिचुरलरसालामलकैस्तथा ॥
नागरंगैश्च जंबीरैर्नीपकैर्मातुलुंगकैः ॥२१॥
मंदारैः पारिजातैश्च न्यग्रोधागुरुचंदनैः ॥
खर्जूराम्रातकैः सिद्धैर्मुचुकुंदैः सकिंशुकैः ॥२२॥
तिंदुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ॥
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः ॥२३॥
मालतीकुंदबाणैश्च करवीरैः सितेतरैः ॥
केतकीवनषंडैश्च अतिमुक्तैः सकुब्जकैः ॥२४॥
एलालवंगकंकोलदाडिमैर्बीजपूरकैः ॥
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः ॥२५॥
नानाद्रुमलताकीर्णः पर्वतैः सिंधुर्भिर्वृतः ॥
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः ॥२६॥
ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ॥
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः ॥२७॥
सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ॥
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ॥
भूस्वर्गः सांप्रतं ह्येष कथितः पुरुषोत्तमः ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP