सम्पूर्णयाः जातेः रागिणीविशेषः।
Ex. सङ्गीतज्ञः कावेरीं गायति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
भारतदेशस्य दक्षिणे भागे वर्तमाना एका नदी।
Ex. कावेर्यः जलविषये कर्नाटकतमिळनाडुदेशयोः मध्ये विवादः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasکاوِری دٔریاو
kokकावेरी