अयोग्यरीत्या स्वीकरणानुकूलः व्यापारः।
Ex. इदानीं बालकान् पाठशालायां प्रवेशयितुम् अनुदानस्य मिषेण शिक्षणसंस्थाः धनम् अपहरन्ति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
अपनयनानुकूलः व्यापारः।
Ex. ईश्वरः सर्वेषां दुःखम् अपहरति।
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
कस्माद् अपि बलपूर्वकं ग्रहणात्मकः व्यापारः।
Ex. दस्यवः यात्रीणां सर्वाम् अपि यात्रासामग्रीम् अपाहरन्।
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)