संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः| अध्याय २२ वराहमिहीरस्य बृहत्संहिताः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ बृहत्संहिताः - अध्याय २२ ’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत. Tags : brihatsamhitahoroscopevarahamihirज्योतिषबृहत्संहितावराहमिहिर गर्भधारणाध्यायः Translation - भाषांतर ज्यैष्ठसितेऽष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः । मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥१॥ तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः । श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणाः ताः स्युः ॥२॥ यदि ता स्युः एकरूपाः शुभाः ततः सान्तराः तु न शिवाय । तस्करभयदाश्चौक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः ॥३॥ ( प्रोक्ताः) सविद्युतः सपृषतः सपांशूत्करमारुताः । सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥४॥ यदा तु विद्युतः श्रेष्ठाः शुभाशाः प्रत्युपस्थिताः । तदापि सर्वसस्यानां वृद्धिं ब्रूयाद् विचक्षणः ॥५॥ ( शुभाशा) सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि । पक्षिणाम् सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥६॥ रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः । वृष्टिः तदापि विज्ञेया सर्वसस्यार्थसाधिका ॥७॥ ( अभिवृद्धये) मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः । तदा स्यान् महती वृष्टिः सर्वसस्याभिवृद्धये ॥८॥ ( अर्थसाधिका) N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP