केदारखण्डः - अध्यायः ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत् ॥
तत्पितुः सदनं गत्वा ना नाश्चर्यसमन्वितम् ॥१॥

द्वारि स्थिता तदा देवा अवतीर्य निजासनात् ॥
नंदिनो हि महाभागा देवलोकं निरीक्ष्य च ॥२॥

मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान् ॥
अभिवाद्यैव पिरतं मातरं च मुदान्विता ॥३॥

बभाषे वचनं देवी प्रस्तापसदृशं तदा ॥
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ॥४॥

येन पूतमिदं सर्वं समग्रं सचराचरम् ॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥५॥

द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥
विना तेन कृतं सर्वमपवित्रं भविष्यति ॥६॥

शंभुना हि विना तात कथं यज्ञः प्रवर्तते ॥
एते कथं समायाता ब्रह्मणा सहिताः पितः ॥७॥

हे भृगो त्वं न जानासि हे कश्यप महामते ॥
अत्रे विशिष्ठ एकस्त्वं शक्र किं कृतमद्यते ॥८॥

हे विष्णो त्वं महादेवं जानासि परमेश्वरम् ॥
ब्रह्मन्किं त्वं न जानासि महादेवस्य विक्रमम् ॥९॥

पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् ॥
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥१०॥

भिक्षाटनं कृतं येन पुरा दारुवने विभुः ॥
शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा ॥११॥

शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् ॥
यस्यावयवमात्रेण पूरितं सचराचरम् ॥१२॥

लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि ॥
लयानाल्लिंगमित्याहुः सर्वे देवाः सवासवाः ॥१३॥

सर्वे देवाश्च संभूता यतो देवस्य शूलिनः ॥
सोऽसौ वेदांतगो देवस्त्वया ज्ञातुं न पार्यते ॥१४॥

तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः ॥
किं त्वया बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥१५॥

गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता ॥
अमंगलो हि भर्ता ते अशिवोसौ सुमध्यमे ॥१६॥

अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ॥
तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि ॥१७॥

मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना ॥
रुद्रायाविदितार्थाय उद्धताय दुरात्मने ॥१८॥

तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते ॥
दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता ॥१९॥

निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम् ॥
चिंतयंती तदा देवी कथं यास्यामि मंदिरे ॥२०॥

शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता ॥
यो निंदति महादेवं निंद्यमानं श्रृणोति यः ॥
तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ ॥२१॥

तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम् ॥२२॥

एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी ॥
अपमानाभिभूता सा प्रविवेश हुताशनम् ॥२३॥

हाहाकारेण महता व्याप्तमासीद्दिगंतरम् ॥
सर्वे ते मंचमारूढाः शस्त्रैर्व्याप्ता निरंतराः ॥२४॥

शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः ॥
केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः ॥२५॥

नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे ॥
एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम् ॥२६॥

शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः ॥
ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा ॥२७॥

गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत् ॥
ते सर्व ऋषयो देवा इंद्राद्याः समरुद्गणाः ॥२८॥

विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन् ॥
विष्णुं वरेण्यं केचिच्च प्रार्थयंतः समंततः ॥२९॥

एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः ॥
दक्षस्य ब्रह्मबंधोश्च ऋषयो भयमागताः ॥३०॥

एतस्मिन्नंतरे विप्रा नारदेन महात्मना ॥
कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम् ॥३१॥

तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम् ॥
चुकोप परमं क्रुद्ध आसनादुत्पतन्निव ॥३२॥

उद्धृत्य च जटां रुद्रो लोकसंहारकारकः ॥
आस्फोटयामास रुषा पर्वतस्य शिरोपरि ॥३३॥

ताडनाच्च समुद्भूतो वीरभद्रो महायशाः ॥
तथा काली समुत्पन्ना भूतकोटिभिरावृता ॥३४॥

कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः ॥
जातं ज्वराणां च शतं सन्निपातास्त्रयोदश ॥३५॥

विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः ॥
किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो ॥३६॥

इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम् ॥
गच्छ वीर महा बाहो दक्षयज्ञं विनाशय ॥३७॥

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ॥
कालिकाऽऽलिहितो वीरः सर्वभूतैः समावृतः ॥
वीरभद्रो महातेजा ययौ दक्षमखं प्रति ॥३८॥

तदानीमेव सहसा दुर्निमित्तानि चाभवन् ॥
रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः ॥३९॥

असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः ॥
उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः ॥४०॥

एवंविधान्यरिष्टानि ददृशुर्विबुधादयः ॥
दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ ॥४१॥

रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः ॥
यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय ॥४२॥

दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः ॥
मया रक्षा विदातव्या भवतो नात्र संशयः ॥४३॥

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं त्वया धर्ममजानताः ॥
ईश्वरावज्ञया सर्वं विफलं च भविष्यति ॥४४॥

अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते ॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम् ॥४५॥

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥
अमानितान्महेशात्त्वां महद्भयमुपस्थितम् ॥४६॥

अधुनैव वयं सर्वे प्रभवो न भवामहे ॥
भवतो दुर्न्नयेनेव नात्र कार्या विचारणा ॥४७॥

विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥
विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥४८॥

वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः ॥
काली कात्यायनीशाना चामुंडा मुंडमर्द्दिनी ॥४९॥

भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥
नवदुर्गादिसहितो भूतानां च गणो महान् ॥५०॥

शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः ॥
तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम् ॥५१॥

निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम् ॥
वीरभद्रसमेता सर्वे हरपराक्रमाः ॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः ॥५२॥

पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः ॥
पंचवक्त्रा नीलकंठाः सर्वे ते शस्त्रपाणयः ॥५३॥

छत्रचामरसंवीताः सर्वे हरपराक्रमाः ॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः ॥५४॥

अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः ॥
सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः ॥५५॥

सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः ॥
एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम् ॥५६॥

युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम् ॥
सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत् ॥५७॥

तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः ॥
शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः ॥
छत्राणि विविधान्येव चामराणि तथैव च ॥५८॥

मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः ॥
ततो भेरीमहानादाः शंखाश्च विविधस्वनाः ॥
पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च ॥५९॥

ततोऽवाद्यंत तान्येव घनानि सुषिराणि च ॥
कलगानपराः सर्वे सर्वे मृदंगवादिनः ॥६०॥

अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन् ॥
रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः ॥६१॥

तेन नादेन महता नादितं भुवनत्रयम् ॥
एवं सर्वे समायाता गणा रुद्रप्रणोदिताः ॥६२॥

यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः ॥
रजसा चाऽऽवृतं व्योम तमसा च वृता दिशः ॥६३॥

सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना ॥
ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा ॥६४॥

उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः ॥
ते वै ददृशुरायांतीं रुद्रसेना भयावहाम् ॥६५॥

पृथ्वीं केचित्समायाता गगने केचिदागताः ॥
दिशश्च प्रदिशश्चैव समावृत्य तथापरे ॥६६॥

अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि ॥
एवंभूतं च तत्सैन्यं रुद्रैश्च परिवारितम् ॥
दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः ॥६७॥

इंद्रो हि गजमारूढो मृगारूढः सदागतिः ॥
यमो महिषमारूढो यमदंडसमन्वितः ॥६८॥

कुबेरः पुष्पकारूढः पाशी मकरमेव च ॥
अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च ॥६९॥

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ॥
आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः ॥७०॥

स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः ॥
दंडवत्पतितो भूमौ सर्वानेवाभ्यभाषत ॥७१॥

युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥
सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः ॥७२॥

विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः ॥
धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव ॥७३॥

तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो ॥
दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः ॥७४॥

मया रक्षा विधातव्या धर्मस्य परिपालने ॥
तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः ॥७५॥

यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम् ॥
नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया ॥७६॥

योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः ॥
यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव ॥७७॥

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥
न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम् ॥७८॥

किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते ॥
समर्थं केवलं कर्मन भविष्यति सर्वदा ॥७९॥

सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते ॥
न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत् ॥८०॥

ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः ॥
कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः ॥८१॥

केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः ॥
निरयं ते च गच्छंति कोटियज्ञशतैरपि ॥८२॥

पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि ॥
निरयेषु प्रपच्यंते केवलं कर्म्मरूपिणः ॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रप्रादुर्भाववर्णनंनाम तृतीयोऽध्यायः ॥ ३॥

N/A

References : N/A
Last Updated : July 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP