केदारखण्डः - अध्यायः १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
ततो युद्धमतीवासीदसुरैर्विष्णुना सह ॥
ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः ॥१॥

असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन् ॥
सिंहास्ते दारितास्तेन खंडशश्च विदारिताः ॥२॥

विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः ॥
हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान् ॥३॥

त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः ॥
तमायांतं च जगृहे मुकुंदोऽनाथसंश्रयः ॥४॥

करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम् ॥
तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात ॥५॥

पतितः पुनरुत्थाय शनैरुन्मील्य लोचने ॥
पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम् ॥६॥

लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः ॥
तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम ॥७॥

ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः ॥
ब्रह्मणो वचनात्सद्य इंद्रेण सह संगताः ॥८॥

भुंजतो विविधान्भोगान्देववद्विचरंति ते ॥
इंद्रेण सहिताः सर्वे संसारे च पतंत्यथ ॥९॥

तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम् ॥
अन्यजन्मनि मे वीर वैरभावान्न संशयः ॥
दातुमर्हसि मे नाथ कैवल्यं केवलं परम् ॥१०॥

तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन ॥
दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा ॥११॥

कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः ॥
शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना ॥१२॥

तिरोधानं गतः सद्यो भगवान्कमलेक्षणः ॥
इंद्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम् ॥१३॥

पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम् ॥
मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम् ॥१४॥

अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः ॥
दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः ॥१५॥

एवं निहन्य्मानानामसुराणां शचीपतेः ॥
निवारणार्थं भगवानागतो नारदस्तदा ॥१६॥

 ॥ नारद उवाच ॥
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले ॥
तेषामनु कथं कर्ता भीतानां च विहिंसनम् ॥१७॥

ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः ॥
ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः ॥१८॥

तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम् ॥
एवमुक्तस्तदा शक्रो नारदेन महात्मना ॥१९॥

सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम् ॥
तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम् ॥
बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः ॥२०॥

तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः ॥२१॥

देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा ॥
शक्रोऽपि विजयं प्राप्तः प्रसादाच्छंकरस्य च ॥२२॥

तदा महोत्सवो विप्रा देवलोके महानभूत् ॥
शंखाश्च पटहाश्चैव मृदंगा मुरजा अपि ॥
तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम् ॥२३॥

गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः ॥
ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः ॥२४॥

एवं विजयमापन्नः शक्रो देवेस्वरस्तदा ॥
देवैर्हतास्तदा दैत्याः पतितास्ते महीतले ॥२५॥

गतासवो महात्मानो बलिप्रमुखतो ह्यमी ॥
तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम् ॥२६॥

गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत् ॥
अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति ॥२७॥

कथितं वै महद्धृत्तमसुराणां क्षयावहम् ॥
निशम्य मन्युमाविष्टो ह्यागतो भृगुनंदनः ॥२८॥

शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि ॥
विद्यया मृतजीविन्या पतितान्समजीवयत् ॥२९॥

निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः ॥
उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम् ॥३०॥

जीवितेन किमद्यैव मम नास्ति प्रयोजनम् ॥
पातितस्त्रिदशेंद्रेण यथा कापुरुषस्तथा ॥३१॥

बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत् ॥
मनस्विनो हि ये शूराः पतंति समरे बुधा ॥३२॥

ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै ॥
त्रिविष्टपं न संदेह इति वेदानुशासनम् ॥३३॥

एवमाश्वासयामास बलिनं भृगुनंदनः ॥
तपस्तताप विविधं दैत्यानां सिद्धिदायकम् ॥३४॥

तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः ॥
पातालमवसन्सर्वे बलिमुख्याः सुखेन वै ॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसंग्रामे भार्गवेण मृतदैत्यसंजीवनवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP