केदारखण्डः - अध्यायः ३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
वनं गते महादेवे गिरिजा विरहातुरा ॥
सुखं न लेभे तन्वंगी हर्म्येष्वायतनेषु वा ॥१॥

चिंतयंती शिवंतन्वी सर्वभावेन शोभना ॥
चिंतमानां शिवां ज्ञात्वा ह्युवाच विजया सखी ॥२॥

॥ विजयोवाच ॥
तपसा महता चैव शिवं प्राप्तासि शोभने ॥
मृषशा द्यूतं कृतं तेन शंकरेण तपस्विना ॥३॥

द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे ॥
क्षमा पय शिवं तन्वि त्वरेणैव विचक्षणे ॥४॥

अस्माभिः सहिता देवि गच्छगच्छ वरानने ॥५॥

यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व ॥
नो चेतन्वि क्षामयेथाः शिवं त्वं दुःखं पश्चात्ते भविष्यत्यवश्यम् ॥६॥

निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः ॥
उवाच वाक्यं विजयां सखीं च आश्चर्यभूतं परमार्थयुक्तम् ॥७॥

मया जितोऽसौ निरपत्रपश्च पुरा वृतो वै परया विभूत्या ॥
किंचिच्च कृत्यं मम नास्ति सद्यो मया विनासौ च विरूप आस्थितः ॥८॥

रूपीकृतो मया देवो महेशो नान्यथा वद ॥
मया तेन वियोगश्च संयोगो नैव जायते ॥९॥

साकारो हि निराकारो महेशो हि मया कृतः ॥१०॥

कृतं मया विश्वमिदं समग्रं चराचरं देववरैः समेतम् ॥
क्रीडार्थमस्योद्भववृत्तिहेतुभिश्चिक्रीडितं मे विजये प्रपश्य ॥११॥

एवमुक्त्वा तदा देवी गिरिजा सर्वमंगला ॥
शबरीरूपमास्थाय गंतुकामा महेश्वरम् ॥१२॥

श्यामा तन्वी शिखरदशना बिंबबिंबाधरोष्ठी सुग्रीवाढ्या कुचभरनता गिरिजा स्निग्धकेशी ॥
मध्ये क्षामा पृथुकटितटा हेमरंभोरुगौरी पल्लीयुक्ता वरवलयिनी बर्हिबर्हावतंसा ॥१३॥

पाणौ मृणालसदृशं दधती च चापं पृष्ठे लसत्कृतककेतकिबाणकोशम् ॥
सा तं निरीशमलोकयति स्म तत्र संसेविता सुवदना बहुभिः सखीभिः ॥१४॥

भृंगीनादेन महता नादयंती जगत्त्रयम् ॥
गिरिजा मन्मथं सद्यो जीवयंती पुनःपुनः ॥१५॥

सकामना राजहंसा बभूवुस्तत्क्षणादपि ॥
द्विरेफा बर्हिणश्चैव सर्वे ते हृच्छयान्विताः ॥३५ १६॥

एकाकी संस्थितो यत्र यमाधिस्थो महेश्वरः ॥
दृष्टस्ततस्तया देव्या भृंगीनादेन मोहितः ॥१७॥

प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा ॥
समाधेरुत्थितः सद्यो महेशो मदनान्वितः ॥१८॥

यावत्करे गृह्यमाणो गिरिजां स समीपगः ॥
तावत्तस्य पुरः सद्यस्तिरोधानं गता सती ॥१९॥

तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः ॥
भ्रममाणस्तदा शंभुर्नापश्यदसितेक्षणाम् ॥२०॥

विरहेण समायुक्तो हृच्छयेन समन्वितः ॥
मदनारिस्तदा शंभुर्ज्ञानरूपो निरंतरम् ॥२१॥

निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः ॥
उवाच वाक्यं शबरीं प्रस्ताव सदृशं महत् ॥२२॥

॥ शिव उवाच ॥
वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि ॥
कासि कस्यासि तन्वंगि किमर्थमटनं वने ॥
तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे ॥२३॥

॥ शिवोवाच ॥
पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम् ॥
स्वतंत्रं निर्विकारं च जगतामीश्वरं वरम् ॥२४॥

इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः ॥
अहं तवोचितो भद्रे पतिर्नान्यो हि भामिनि ॥२५॥

विमृश्यतां वरारोहे तत्त्वतो हि वरानने ॥
वचो निशम्य रुद्रस्य स्मितपूर्वमभाषत ॥२६॥

मयार्थितो महाभाग पतिस्त्वं नान्यथा वद ॥
किं तु वक्ष्यामि भद्रं ते निर्गुणोऽसि परंतपः ॥२७॥

यया पुरा वृतोऽसि त्वं तपसा च परेण हि ॥
परित्यक्ता त्वयारण्ये क्षणमात्रेण भामिनी ॥२८॥

दुराराध्योऽसि सततं सर्वेषां प्राणिनामपि ॥
तस्मान्न वाच्यं हि पुनर्यदुक्तं ते ममाग्रतः ॥२९॥

शबर्या वचनं श्रुत्वा प्रत्युवाच वृषध्वजः ॥
मैवं वद विशालाक्षि न त्यक्ता सा तपस्विनी ॥
यदि त्यक्ता मया तन्वि किं वक्तुमिह पार्यते ॥३०॥

एवं ज्ञात्वा विशालाक्षि कृपणं कृपणप्रियम् ॥
तस्मात्त्वया हि कर्तव्यं वचनं मे सुमध्यमे ॥३१॥

एवमभ्यर्थिता तेन बहुधा शूलपाणिना ॥
प्रहस्य गिरिजा प्राह उपहासपरं वच ॥३२॥

तपोधनोऽसि योगीश विरक्तोऽसि निरंजनः ॥
आत्मारामो हि निर्द्वंद्वो मदनो येन घातितः ॥३३॥

स त्वं साक्षाद्विरूपाक्षो मया दृष्टोसि चाद्य वै ॥
अशक्यो हि मया प्राप्तुं सर्वेषां दुरतिक्रमः ॥
तस्मात्त्वया न वक्तव्यं यदुक्तं च पुरा मम ॥३४॥

तस्यास्तद्वचनं श्रुत्वा प्रोवाच मदनांतकः ॥
मम भार्या भव त्वं हि नान्यथा कर्तुमर्हसि ॥३५॥

इत्युक्त्वा तां करेऽगृह्णाच्छबरीं मदनातुरः ॥
उवाच तं स्मयंती सा मुंचमुंचेति सादरम् ॥३६॥

नोचितं भगवान्कर्तुं तापसेन बलादिदम् ॥
याचयस्व पितुर्मे त्वं नान्यथाभिभविष्यसि ॥३७॥

॥ महादेव उवाच ॥
पितरं कथयाशु त्वं स्थितः कुत्र शुभानने ॥
द्रक्ष्यामि तं विशालाक्षि प्रणिपातपुरःसरम् ॥३८॥

एतदुक्तं तदा तेन निशम्यासितनेत्रया ॥
आनीतो हि तया तन्व्या पितरं वृषभध्वजः ॥३९॥

स्थितं कैलासशिखरे हिमवंतं नगोत्तमम् ॥
अहिभिर्बहुभिश्चैव संवृतं च महाप्रभम् ॥४०॥

द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च ॥
असौ मम पिता देव याचस्व विगतत्रपः ॥
ददाति मां न संदेहस्तपस्विन्मा विलंबितम् ॥४१॥

तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे ॥
प्रयच्छ तां चाद्य गिरीशवर्य ह्यार्ताय कन्यां सुभगां महामते ॥४२॥

कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः ॥
महेशं च समादाय ह्युवाच गिरिराट् स्वयम् ॥४३॥

किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम् ॥
त्वं दाता त्रिषु लोकेषु त्वं स्वामी जगतां विभो ॥४४॥

त्वया ततमिदं विश्वं जगदेतच्चराचरम् ॥
एवं स्तुतिपरोऽभूच्च हिमालयागिरिर्महान् ॥
आगतो नारदस्तत्र ऋषिभिः परिवारितः ॥४५॥

उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो ॥
हे शंभो श्रृणु मे वाक्यं तत्त्वसारमयं परम् ॥४६॥

योषिद्भिः संगति पुंसां विडंबायोपकल्पते ॥
त्वं स्वामी जगतां नाथः पराणां परमः परः ॥
विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि ॥४७॥

एवं प्रबोधितस्तेन नारदेन महात्मना ॥
प्रबोधमगमच्छंभुर्जहास परमेश्वरः ॥४८॥

 ॥ शिव उवाच ॥
सत्यमुक्तं त्वया चात्र नान्यथा नारदक्वचित् ॥
योषित्संगतिमात्रेण नृणां पतनमेव च ॥४९॥

भविष्यति न संदेहो नान्यथा वचनं तव ॥
अनया मोहितोऽद्याहमानीतो गंधमादनम् ॥५०॥

पिशाचवत्कृतमिदं चरितं परमाद्भुतम् ॥५१॥

तस्मान्न तिष्ठामि गिरेः समीपे व्रजामि चाद्यैव वनांतरं पुनः ॥
इत्येवमुक्त्वा स जगाम मार्गं दुरत्ययं योगेनामप्यगम्यम् ॥५२॥

निरालंबं स विज्ञाय नारदो वाक्यमब्रवीत् ॥
गिरिजां च गिरींद्रं च पार्षदान्प्रति सत्वरम् ॥५३॥

वंदनीयश्च स्तुत्यश्च क्षाम्यतां परमार्थतः ॥
महेशोऽयं जगन्नाथस्त्रिपुरारिर्महायशाः ॥५४॥

एतच्छ्रुत्वा तु वचनं नारदस्य मुखोद्गतम् ॥
गिरिजां पुरतः कृत्वा गिरयो हि महाप्रभाः ॥५५॥

दण्डवत्पतिताः सर्वे शंकरं लोकशंकरम् ॥
तुष्टुवुः प्रणताः सर्वे प्रमथा गुह्यकादयः ॥५६॥

स्तूयमानो हि भगवानागतो गंधमादनम् ॥
अंगिरसा हि सर्वेशो ह्यभिषिक्तो महात्मभिः ॥५७॥

तदा दुन्दुभयो नेदुर्वादित्राणि बहूनि च ॥
इन्द्रादयः सुराः सर्वे पुष्पवर्षं ववर्षिरे ॥५८॥

ब्रह्मादिभिः सुरगणैर्बहुभिः परीतो योगीश्वरो गिरिजया सह विश्ववंद्यः ॥
अभ्यर्थितः परममंगल मंगलैश्च दिव्यासनोपरि रराज महाविभूत्या ॥५९॥

एवंविधान्यनेकानि चरितानि महात्मनः ॥
महेशस्य च भो विप्राः पापहारीणि श्रृण्वताम् ॥६०॥

यानियानीह रुद्रस्य चरितानि महांत्यपि ॥
श्रुतानि परमाण्येव भूयः किं कथयामि वः ॥६१॥

॥ ऋषय ऊचुः ॥
एव मुक्तं त्वया सूत चरितं शंकरस्य च ॥
अनेन चरितेनैव संतृप्ताः स्मो न संशयः ॥६२॥

॥ सूत उवाच ॥
व्यासप्रसादाच्छ्रुतमस्ति सर्वं मया ततं शंकररूपमद्भुतम् ॥
सुविस्तृतं चाद्भुतवेदगर्भं ज्ञानात्मकं परमं चेदमुक्तम् ॥६३॥

श्रद्धया परयोपेताः श्रावयंति शिवप्रियम् ॥
श्रृण्वंति चैव ये भक्त्या शंभेर्माहात्म्यमद्भुतम् ॥
शिवशास्त्रमिदं प्रीत्या ते यांति मरमां गतिम् ॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे पार्वत्या शबरीरूपेण शिवस्य गन्धमादनपर्वतं प्रत्यानयनपूर्वकं बृहस्पतिकृतशिवराज्याभिषेकवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥

 ॥ इति श्रीस्कान्दमहापुराणे प्रथमे माहेश्वरखण्डे प्रथमः केदारखण्डः समाप्तः ॥१॥


N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP