केदारखण्डः - अध्यायः ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम् ॥
तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः ॥१॥

तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम् ॥
न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः ॥
तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः ॥२॥

एवमुक्तस्तदा तेन शौनकेन महात्मना ॥
कथयामास तत्सर्वं पुष्कसेन कृतं यत् ॥३॥

॥ लोमश उवाच ॥
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान् ॥
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः ॥४॥

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु ॥
भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान् ॥५॥

खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान् ॥
पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः ॥६॥

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ॥
भार्या तथाविधआ तस्य पुष्कसस्य महाभया ॥७॥

एवं विहरतस्तस्य बहुकालोत्यवर्तत ॥
गते बहुतिथेकाले पापौघनिरतस्य च ॥८॥

निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम् ॥
एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः ॥
कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि ॥९॥

माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ॥
मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत् ॥१०॥

श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि ॥
श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः ॥११॥

ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति ॥
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत् ॥१२॥

गंडूषवारिणा तेन स्नपनं च कृतं महत् ॥
बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम् ॥१३॥

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना ॥
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये ॥१४॥

पुष्कसोऽथ दुराचारो वॉक्षादवततार सः ॥
आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे ॥१५॥

लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी ॥
दुष्टा सा पापनिरता परद्रव्यापहारिणी ॥१६॥

गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता ॥
वनमार्गं प्रपश्यंती पत्युरागमनेच्छया ॥१७॥

चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी ॥
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः ॥१८॥

तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः ॥
रात्रौ यामद्वयं यातं किं मतंगः समागतः ॥१९॥

किं वा केसरलोभेन सिंहेनैव विदारितः ॥
किं भुजंगफणारत्नहारी सर्पविषार्दितः ॥२०॥

किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः ॥
मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि ॥२१॥

क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति ॥
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति ॥२२॥

नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया ॥
चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम् ॥२३॥

अथ प्रभाते विमले पुष्कसी वनमाययौ ॥
अशनार्थं च तस्यान्नमादाय त्वरिता सती ॥२४॥

भ्रममाणावने तस्मिन्ददर्श महतीं नदीम् ॥
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता ॥२५॥

तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे ॥
निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत् ॥२६॥

तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय ॥
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया ॥२७॥

कृतं किमद्य रे मंद गतेऽहनि च किं कृतम् ॥
नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना ॥२८॥

नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ ॥
यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः ॥२९॥

तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि ॥
चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता ॥३०॥

आवयोर्भक्षितं चान्नमनेनैव च पापिना ॥
किं च भक्षयसे मूढ भविताद्य वुभुक्षितः ॥३१॥

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः ॥
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ॥३२॥

किमनेन शरीरेण नश्वरेण गतायुषा ॥
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम् ॥३३॥

ये पुष्णंति निजं देहं सर्वभावेन चाहताः ॥
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः ॥३४॥

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम् ॥
स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव ॥३५॥

बोधिता तेन चंडी सा पुष्कसेन तदा भृशम् ॥
जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम् ॥३६॥

शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम् ॥
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः ॥३७॥

यामद्वयं च संजातममावास्यां तु तत्र वै ॥
आगताश्च गणास्तत्र बहवः शिवनोदिताः ॥३८॥

विमानानि बहून्यत्र आगतानि तदंतिकम् ॥
दृष्टानि तेन तान्येव विमानानि गणास्तथा ॥३९॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ॥
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ॥४०॥

विमानस्थाश्च केचिच्च वृषारूढाश्च केचन ॥
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः ॥४१॥

कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम् ॥४२॥

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः ॥
रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः ॥४३॥

 ॥गणा ऊचुः ॥
प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना ॥
आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह ॥४४॥

लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ॥
तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम् ॥४५॥

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ॥
पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः ॥४६॥

 ॥पुष्कस उवाच ॥
किं मया कृतमद्यैव पापिना हिंसकेन च ॥
मृगयारसिकेनैव पुष्कसेन दुरात्मना ॥४७॥

पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम् ॥
कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम् ॥४८॥

परं कौतुकमापन्नः पृच्छामि त्वां यथातथम् ॥
कथयस्व महाभाग सर्वं चैव यथाविधि ॥४९॥

इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि ॥
कथयामास तत्सर्वं शिवधर्म मुदान्वितः ॥५०॥

 ॥वीरभद्र उवाच ॥
देवदेवो महादेवो देवानां पतिरीश्वरः ॥
परितुष्टोऽद्य हे चंड स महेश उमापतिः ॥५१॥
प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया ॥
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः ॥
शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च ॥५२॥

कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥
च्छेदितानि त्वया चंड पतितानि तदैव हि ॥
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥५३॥

ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम् ॥
तेनैव जागरेणैव तुतोष जगदीश्वरः ॥५४॥

छलेनैव महाभाग कोलसंदर्शनेन हि ॥
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः ॥५५॥

तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा ॥
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च ॥५६॥

एवमुक्तस्तदा तेन वीरभद्रेण धीमता ॥
पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम् ॥५७॥

गणानां देवतानां च सर्वेषां प्राणिनामपि ॥
तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः ॥५८॥

वीणावेणुमृदंगानि तस्य चाग्रे गतानि च ॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥५९॥

विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः ॥
चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि ॥
महोत्सवेन महता आनीतो गंधमादनम् ॥६०॥

शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा ॥
शिवरात्र्युपवासेन परं स्थानं समागमत् ॥६१॥

पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम् ॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने ॥६२॥

पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत् ॥
ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः ॥६३॥

चंडेन वै पुष्कसेन सफलं तस्य चाभवत् ॥
प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना ॥६४॥

॥ ऋषय ऊचुः ॥
किं फलं तस्य चोद्देशः केन चैव पुना कृतम् ॥
कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो ॥६५॥

॥ लोमश उवाच ॥
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना ॥
कालचक्रं तदा जातं पुरा राशिमन्विताम् ॥६६॥

द्वादश राशयस्तत्र नक्षत्राणि तथैव च ॥
सप्तविंशतिसंख्यानि मुख्यानि xxxxxx सिद्धये ॥६७॥

एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा ॥
कालचक्रान्वितः कालः क्रीडयन्सृजते जगत् ॥६८॥

आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च ॥
निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः ॥६९॥

कालो हि बलवाँल्लोके एक एव न चापरः ॥
तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः ॥७०॥

आदौ कालः कालनाच्च लोकनायकनायकः ॥
ततो लोका हि संजाताः सृष्टिश्च तदनंतरम् ॥७१॥

सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च ॥
क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम् ॥७२॥

निमिषाणां च षष्ट्या वै फल इत्यभिधीयते ॥
पंचदश्या अहोरात्रैः पक्षइत्यभिधीयते ॥७३॥

पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः ॥
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः ॥७४॥

प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च ॥
पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते ॥७५॥

पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया ॥
नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः ॥७६॥

अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह ॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च ॥
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः ॥७७॥

योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा ॥
अमावास्या तिथीनां च पूर्णिमा वै तथैव च ॥७८॥

संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि ॥
तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका ॥७९॥

पञ्चमी नागराजस्य कुमारस्य च षष्ठिका ॥
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया ॥८०॥

ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा ॥
विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी ॥८१॥

चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः ॥
निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी ॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी ॥८२॥

शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी ॥
अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥८३॥

ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला ॥
श्वपचाभिरता सा च कामुकी कामहेतुतः ॥८४॥

तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः ॥
दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः ॥८५॥

महापापप्रयोगाच्च पापमारभते सदा ॥
कितवश्च सुरापायी स्तेयी च गुरुतल्पगः ॥८६॥

मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः ॥
अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम् ॥
शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ ॥८७॥

श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके ॥
शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा ॥८८॥

स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात् ॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान् ॥८९॥

भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः ॥
चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः ॥९०॥

नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः ॥
राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत् ॥९१॥

शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् ॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः ॥
रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ ॥९२॥

शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः ॥
प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः ॥९३॥

आयुष्यं च गतं तस्य शिवध्यानपरस्य च ॥
शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि ॥९४॥

संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः ॥
शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम् ॥९५॥

ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम् ॥
सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम् ॥
विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित् ॥९६॥

एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम् ॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः ॥९७॥

मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् ॥
तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया ॥९८॥

दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात् ॥
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः ॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः ॥९९॥

शिवरात्रिव्रतेनैव तारिता बहवः पुरा ॥
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः ॥१००॥

मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः ॥
प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि ॥१०१॥

ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके ॥
द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार ॥१०२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवरात्रिव्रतमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP