संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ९२ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ९२ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र गण्डान्तजातशान्त्यध्यायः Translation - भाषांतर तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् ।जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ॥१॥पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् ।अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ॥२॥रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः ।सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ॥३॥मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः ।सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ॥४॥एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् ।इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ॥५॥अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे ।गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ॥६॥शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् ।वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ॥७॥काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये ।आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ॥८॥द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् ।सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम ।तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ॥९॥उपचारैर्यथाशक्ति कलहोपरि पूजयेत् ।पूजान्ते समिदन्नज्यैर्होम. कुर्याद्यथाविधि ॥१०॥ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते ।आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥११॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP