लक्षणेन सम्बद्धः ।
Ex. रोगस्य लाक्षणिकं ज्ञानं कृत्वा रक्तस्य परीक्षणस्य सूचना चिकित्सकः अकरोत् ।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
येन विशेषतां प्रकटीभवति ।
Ex. अम्लता अम्लस्य लाक्षणिकं गुणम् अस्ति ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
लक्षणाशक्तौ आश्रितः अर्थः प्रयोगः वा ।
Ex. अहं केशवसुतम् अपठम् अस्मिन् वाक्ये केशवसुतः इति शब्दस्य लाक्षणिकः अर्थः अस्ति केशवसुतस्य लेखनम् ।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)