संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०३

कौमारिकाखण्डः - अध्यायः ०३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
एवं स्थानानि पुण्यानि यानियानीह वै भुवि ॥
निरीक्षंस्तत्र तत्राहं नारदो वीरसत्तम ॥१॥
विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः ॥
यत्र रेवानदी पुण्या सप्तकल्पस्मरा वरा ॥२॥
महापुण्या पवित्रा च सर्वतीर्थमयी शुभा ॥
पुनानि कीर्तनेनैव दर्शनेन विशेषतः ॥३॥
तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा ॥
यथा सा पिङ्गला नाडी देहमध्ये व्यवस्थिता ॥४॥
इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता ॥
तत्रास्ते शुक्लतीर्थाख्यं रेवायां पापनाशनम् ॥५॥
यत्र वै स्नानमात्रेण ब्रह्महत्या प्रणश्यति ॥
तस्यापि सन्निधौ पार्थ रेवाया उत्तरे तटे ॥६॥
नानावृक्षसमाकीर्णं लतागुल्मोपशोभितम् ॥
नानापुष्पफलो पेतं कदलीखंडमंडितम् ॥७॥
अनेकाश्वापदाकीर्णं विहगैरनुनादितम् ॥
सुगंधपुष्पशोभाढ्यं मयूररवनादितम् ॥८॥
भ्रमरैः सर्वमुत्सृज्य निलीनं रावसंयुतम् ॥
यथा संसारमुत्सृज्य भक्तेन हरपादयोः ॥९॥
कोकिला मधुरैः स्वानैर्नादयंति तथा मुनीन् ॥
यथा कथामृताख्यानैर्ब्राह्मणा भवभीरुकान् ॥१०॥
यत्र वृक्षा ह्लादयंति फलैः पुष्पैश्च पत्रकैः ॥
छायाभिरपि काष्ठैश्च लोकानिव हरव्रताः ॥११॥
पुत्रपुत्रेति वाशंते यत्र पुत्रप्रियाः खगाः ॥
यथा शिवप्रियाः शैवा नित्यं शिवशिवेति च ॥१२॥
एवंविधं मुनेस्तस्य भृगोराश्रममंडलम् ॥
विप्रैस्त्रैविद्यसंयुक्तैः सर्वतः समलंकृतम् ॥१३॥
ऋग्यजुः सामनिर्घोपैरारूरितदिगन्तरम् ॥
रुद्रभक्तेन धीरेण यथैव भुवनत्रयम् ॥१४॥
तत्राहं पार्थ संप्राप्तो यत्रास्ते मुनिसत्तमः ॥
भृगुः परमधर्मात्मातपसा द्योतितप्रभः ॥१५॥
आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा ॥
अभ्युत्थानं कृतं सर्वैर्विप्रैर्भृगुपुरोगमैः ॥१६॥
कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह ॥
आसनेषूपविष्टास्ते मुनींद्रा ग्राहिता मया ॥१७॥
विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह ॥
क्व गंतव्यं मुनिश्रेष्ठ कस्मादिह समागतः ॥१८॥
आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम् ॥
ततस्तं चिंतयाविष्टो भृगुं पार्थाहमब्रुवम् ॥१९॥
श्रूयतामभिधास्यामि यदर्थमहामागतः ॥
मया पर्यटिता सर्वा समुद्रांता च मेदिनी ॥२०॥
द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे ॥
निर्दोषां च पवित्रां च तीर्थेष्वपि समन्विताम् ॥२१॥
रम्यां मनोरमां भूमिं न पश्यामि कथंचन ॥
 ॥भृगुरुवाच ॥
विप्राणां स्थापनार्थाय मयापि भ्रमता पुरा ॥२२॥
पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ ॥
महीनाम नदी पुण्या सर्वतीर्थमयी शुभा ॥२३॥
दिव्या मनोरमा सौम्या महापापप्रणाशिनी ॥
नदीरूपेण तत्रैव पृथ्वी सा नात्र संशयः ॥२४॥
पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद ॥
तानि सर्वाणि तत्रैव निवसंति महीजले ॥२५॥
सा समुद्रेण संप्राप्ता पुण्यतोया महानदी ॥
संजातस्तत्र देवर्षे महीसागरसंगमः ॥२६॥
स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम् ॥
तत्र ये मनुजाः स्नानं प्रकुर्वंति विपश्चितः ॥२७॥
सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम् ॥
तत्राद्भुतं हि दृष्टं मे पुरा स्नातुं गतेन वै ॥२८॥
तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम् ॥
यावत्स्नातुं व्रजाम्यस्मिन्महीसागरसंगमे ॥२९॥
तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम् ॥
प्रांशुं वृद्धं चास्थिशेषं तपोलक्ष्म्या विभूषितम् ॥३०॥
भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः ॥
तं तथा दुःखितं दृष्ट्वा दुःखितोऽहमथाभवम् ॥३१॥
सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम् ॥
शतसंख्य तस्य भवेत्तथाहं विललाप ह ॥३२॥
अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम् ॥
ततस्तमुपसंगम्य पर्यपृच्छमहं तदा ॥३३॥
किमर्थं रोदिशि मुने शोके किं कारणं तव ॥
सुगुह्यमपि चेद्बूहि जिज्ञासा महती हि मे ॥३४॥
मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम् ॥
तेन रोदिमि मा पृच्छ दुर्भाग्यं चालपेद्धि कः ॥३५॥
तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम् ॥
दुर्लभं भारते जन्म तत्रापि च मनुष्यता ॥३६॥
मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम् ॥
तत्रापि च तपःसिद्धिः प्राप्यैतत्पंचकं परम् ॥३७॥
किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम ॥
एवं संपृच्छते मह्यमेतस्मिन्नेव चांतरे ॥३८॥
सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ ॥
स हि मेरुं परित्यज्य ज्ञात्वा तीर्थस्य सारताम् ॥३९॥
कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः ॥
सोऽप्येवं मामि वापृच्छन्मुनिं रोदनकारणम् ॥४०॥
अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी ॥
अहं हि देवशर्माख्यो मुनिः संयतवाङ्मनाः ॥४१॥
निवसामि कृतस्थानो गंगासागरसंगमे ॥
तत्र दर्शेतर्पयामि सदैव च पितॄनहम् ॥४२॥
श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च ॥
ततः कदाचित्पितरः प्रहृष्टा मामथाब्रवन् ॥४३॥
वयं सदात्र चायामो देवशर्मंस्तवांतिके ॥
स्थानेऽस्माकं कदाचित्त्वं न चायासि कुतः सुतः ॥४४॥
स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम् ॥
ततः परममित्युक्त्वा गतवान्पितृभिः सह ॥४५॥
पितॄणां मंदिरं पुण्यं भौमलोकसमास्थितम् ॥
तत्रतत्र स्थितश्चाहं तेजोमण्डलदुर्दृशान् ॥४६॥
दृष्ट्वाग्रतः पूजयाढ्यानपृच्छं स्वान्पितॄनिति ॥
के ह्यमी समुपायांति भृशं तृप्ता भृशार्चिताः ॥
भृशंप्रमुदिता नैव तथा यूयं यथा ह्यमी ॥४७॥
 ॥पितर ऊचुः ॥
भद्रं ते पितरः पुण्याः सुभद्रस्य महामुनेः ॥
तर्पितास्तेन मुनिना महीसागरसंगमे ॥४८॥
सर्वतीर्थमयी यत्र निलीना ह्युदधौ मही ॥
तत्र दर्शे तर्पयति सुभद्रस्तानमून्सुत ॥४९॥
इत्याकर्ण्य वचस्तेषां लज्जितोऽहं भृशंतदा ॥
विस्मितश्च प्रणम्यैतान्पितॄन्स्वं स्थानमागतः ॥५०॥
यथा तथा चिंतितं च तत्र यास्याम्यहं श्फुटम् ॥
पुण्यो यत्रापि विख्यातो महीसागरसंगमः ॥५१॥
कृताश्रमश्च तत्रैव तर्पयिष्ये निजान्पितॄन् ॥
दर्शेदर्शे यथा चासौ स्तुत्यनामा सुभद्रकः ॥५२॥
किं तेन ननु जातेन कुलांगारेण पापिना ॥
यस्मिञ्जीवत्यवि निजाः पितरोऽन्यस्पृहाकराः ॥५३॥
इति संचिंत्य मुदितो रुचिं भार्यामथाब्रवुम् ॥
रुचे त्वया समायुक्तो महीसागगरसंगमम् ॥५४॥
गत्वा स्थास्यामि तत्रैव शीघ्रं त्वं सम्मुखीभव ॥
पतिव्रतासि शुद्धासिकुलीनासि यशस्विनि ॥
तस्मादेतन्मम शुभे कर्तुमर्हसि चिंतितम् ॥५५॥
 ॥रुचिरुवाच ॥
हता तस्य जनिर्नाभूत्कथं पाप दुरात्मना ॥५६॥
श्मशानस्तंभ येनाहं दत्ता तुभ्यं कृतंत्वाय ॥
इह कंदफलाहारैर्यत्किं तेन न पूर्यते ॥५७॥
नेतुमिच्छसि मां तत्र यत्र क्षारोदकं सदा ॥
त्वमेव तत्र संयाहि नंदंतु तव पूर्वजाः ॥५८॥
गच्छ वा तिष्ठ वा वृद्ध वस वा काकवच्चिरम् ॥
तथा ब्रुवन्त्यां तस्यां तु कर्णावस्मि पिधाय च ॥५९॥
विपुलं शिष्यमादिश्य गृह एकोऽत्र आगतः ॥
सोऽहं स्नात्वात्र संतर्प्य पितॄञ्छ्रद्धापरायणः ॥६०॥
चिंतां सुविपुलां प्राप्तो नरके दुष्कृती यथा ॥
यदि तिष्ठामि चात्रैव अर्धदेहधरो ह्यहम् ॥६१॥
नरो हि गृहिणीहीनो अर्धदेह इति स्मृतः ॥
यथात्मना विना देहे कार्यं किंचिन्न सिध्यति ॥६२॥
अनयोर्हि फलं ग्राह्यं सारता नात्र काचन ॥
अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः ॥६३॥
अनयोर्हिफलं ग्राह्यं सारता नात्र काचन ॥
अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः ॥६४॥
औत्तानपादिरस्पृश्य उत्तमो हि सुरैः कृतः ॥
अथ चेत्तत्र संयामि न महीसागरस्ततः ॥६५॥
यामि वा तत्कथं पादौ चलतो मे कथंचन ॥
एतस्मिन्मे मनो विद्धं खिद्यतेऽज्ञानसंकटे ॥६६॥
अतोऽहमतिमुह्यामि भृशं शोचामि रोदिमि ॥
इतिश्रुत्वा वचस्तस्य भृशं रोमांचपूरितम् ॥६७॥
साधुसाध्वित्यथोवाच तं सुभद्रोऽप्यहं तथा ॥
दण्डवच्च प्रणमितो महीसागरसङ्गमम् ॥६८॥
चिन्तयावश्च मनसि प्रतीकारं मुनेरुभौ ॥
यो हि मानुष्यमासाद्य जलबुद्बुदभंगुरम् ॥६९॥
परार्थाय भवत्येष पुरुषोऽन्ये पुरीषकाः ॥
ततः संचिंत्य प्राहेदं सुभद्रो मुनिसत्तमम् ॥७०॥
मा मुने परिखिद्यस्व देवशर्मन्स्थिरो भव ॥
अहं ते नाशयिष्यामि शोकं सूर्यस्तमो यथा।.७१॥
गमिष्याम्याश्रमं त्वं च नात्रापि परिहास्यते ॥
श्रृणु तत्कारणं तुभ्यं तर्पयिष्ये पितॄनहम् ॥७२॥
 ॥देवशर्मोवाच ॥
एवं ते वदमानस्य आयुरस्तु शतं समाः ॥
यदशक्यं महत्कर्म कर्तुमिच्छसि मत्कृते ॥७३॥
हर्षस्थाने विषादश्च पुनर्मां बाधते श्रृणु ॥
अपि वाक्यं शुभं सन्तो न गृह्णन्ति मुधा मुने ॥७४॥
कथमेतन्महत्कर्म कारयामि मुधावद ॥
पुनः किंचित्प्रवक्ष्यामि यथा मे निष्कृतिर्भवेत् ॥७५॥
शापितोऽसि मया प्राणैर्यथा वच्मि तथा कुरु ॥
अहं सदा करिष्यामि दर्शे चोद्दिश्यते पितॄन् ॥७६॥
श्राद्धं गंगार्णवे चात्र मत्पितॄणां त्वमाचर ॥
अहं चैवापि तपसः संचितस्यापि जन्मना ॥
चतुर्भागं प्रदास्यामि एवमेवैतदाचर ॥७७॥
 ॥सुभद्र उवाच ॥
यद्येवं तव संतोषस्त्वेवमस्तु मुनीश्वर ॥
साधूनां च यथा हर्षस्तथा कार्यं विजानता ॥७८॥
 ॥भृगुरुवाच ॥
देवशर्मा ततो हृष्टो दत्त्वा पुण्यं त्रिवाचिकम् ॥
चतुर्थाशं ययौ धाम स्वं सुभद्रोऽपि च स्थितः ॥७९॥
एवंविधो नारदासौ मही सागरसंगमः ॥
यमनुस्मरतो मह्यं रोमांचोऽद्यापि वर्तते ॥८०॥
॥ नारद उवाच ॥
इति श्रुत्वा फाल्गुनाहं हर्षगद्गदया गिरा ॥
मृतोमृत इवा वोचं साधुसाध्विति तंभृगुम् ॥८१॥
यूयं वयं गमिष्यामो महीतीरं सुशोभनम् ॥
आवामीक्षावहे सर्वं स्थानकं तदनुत्तमम् ॥८२॥
मम चैवं वचः श्रुत्वा भृगुः सह मयययौ ॥
समस्तं तु महापुण्यं महीकूलं निरीक्षितम् ॥८३॥
तद्दृष्ट्वा चातिहृष्टोहमासं रोमांचकंचुकः ॥
अब्रवं मुनिशार्दूलं हर्षगद्गदया गिरा ॥८४॥
त्वत्प्रसादात्करिष्यामि भृगो स्थानमनुत्तमम् ॥
स्वस्थानं गम्यतां ब्रह्मन्नतः कृत्यं विचिंतये ॥८५॥
एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे ॥
अथोपविश्येदमचिंतयं तदा किं कृत्यमात्मानमिवैकयोगी ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखंडे नारदार्जुनसंवादे महीसागरसंगमतीर्थमाहात्म्ये तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : July 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP