संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५६

कौमारिकाखण्डः - अध्यायः ५६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच
अतः परं प्रवक्ष्यामि ब्रह्मेशं लिंगमुत्तमम् ॥
यस्य स्मरणमात्रेण वाजपेयफलं भवेत् ॥१॥
एकदा तु पुरा पार्थ सृष्टि कामेन ब्रह्मणा ॥
तपः सुचरितं घोरं सार्धवर्षसहस्रकम् ॥२॥
तपसा तेन सन्तुष्टः पार्वतीपतिशंकरः ॥
वरमस्मै ततः प्रादाल्लोककर्त्रे स्ववांछितम् ॥३॥
ततो हृष्टः प्रमुदितः कृतकृत्यः पितामहः ॥
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्वयं लिंगं चकार ह ॥४॥
चखान च सरः पुण्यं नाम्ना ब्रह्मसरः शुभम ॥
महीनगरकात्पूर्वे महापातकनाशनम् ॥५॥
अस्य तीरे महालिंगं स्थापयामास वै विभुः ॥
तत्र देवः स्वयं साक्षाद्विद्यते किल शंकरः ॥६॥
पुष्करादधिकं तीर्थं ब्रह्मेशंनाम फाल्गुन ॥
तत्र स्नात्वा नरो भक्त्या पिण्डदानं समाचरेत् ॥७॥
दानं चैव यथाशक्त्या कार्तिक्यां च विशेषतः ॥
देवं प्रपूजयेद्भक्त्या ब्रह्मेशं हृष्टमानसः ॥८॥
पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ॥
पुष्करेषु च यत्पुण्यं कुरुक्षेत्रे रविग्रहे ॥९॥
गंगादिपुण्यतीर्थेषु यत्फलं प्राप्यते नरैः ॥
तत्फलं समवाप्नोति तीर्थस्यास्यावगाहनात् ॥१०॥
मोक्षलिंगस्य माहात्म्यं शृणु पार्थ महाद्भुतम् ॥
मया स्थानहितार्थं च समाराध्य महेश्वरम् ॥११॥
स्थापितं प्रवरं लिंगं नाम्ना मोक्षेश्वरं हरम् ॥
दर्भाग्रेण ततः पार्थ कूपं खनितवानहम् ॥१२॥
प्रसाद्य लोककर्तारं ब्रह्माणं परमेष्ठिनम् ॥
कमण्डलोर्ब्रह्मणश्च समानीता सरस्वती ॥१३॥
कूपेऽस्मिन्मोक्षनाथस्य लोकानां प्रेतमुक्तये ॥
कार्तिकस्य तु मासस्य शुक्लपक्षे चतुर्दशी ॥१४॥
कूपे स्नात्वा नरस्तस्यां तिलपिण्डं समाचरेत् ॥
प्रेतानुद्दिश्य नियतं मोक्षतीर्थफलं भवेत् ॥१५॥
कुले न जायते तस्य प्रेतः पार्थ न संशयः ॥
प्रेता मोक्षं प्रगच्छन्ति तीर्थस्यास्य प्रभावतः ॥१६॥
जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः ॥
गर्भेश्वरं नमस्कृत्य न स गर्भेषु मज्जति ॥१७॥
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ॥
माहात्म्यमेतत्सकलं शृणोति यः स्याद्विशुद्धः किमु वच्मि भूयः ॥१८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP