संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३१

कौमारिकाखण्डः - अध्यायः ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम् ॥
एष एव वरोऽस्माकं यत्पापं तारकं जहि ॥१॥

एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन् ॥
तारकारिमहातेजा मयूरं चाध्यरोहत ॥२॥

शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत् ॥
यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः ॥३॥

गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम् ॥
एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत् ॥४॥

योगोयोग इति प्राहुराज्ञया शरजन्मनः ॥
अरजो वाससी रक्ते वसानः पार्वतीसुतः ॥५॥

अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा ॥
तस्य केतुरलं भाति चरणायुधशोभितः ॥६॥

चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे ॥
या चेष्टा सर्वभूतानां प्रभा शांतिर्बलं यथा ॥७॥

तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत ॥
यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा ॥८॥

योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम् ॥
धर्मः सत्यमसंमोहस्तेजः कांतत्वमक्षतिः ॥९॥

बलमोजः कृपा चव बद्धा करयुगं तथा ॥
आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः ॥१०॥

तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः ॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥११॥

निर्मितेन हरेणैव स्वयमीशेन लीलया ॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ॥१२॥

अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम् ॥
ते पिबंत इवाकाशं त्रासयंतश्चराचरम् ॥१३॥

सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः ॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ॥१४॥

विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा ॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ॥१५॥

आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥
ऐरावणं समास्ताय शक्रश्चापि सुरैः सह ॥१६॥

पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम् ॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः ॥१७॥

गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः ॥१८॥

घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः ॥
यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः ॥१९॥

विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः ॥
तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः ॥२०॥

परिवार्य शतैयाति यादोभिर्विविधैर्वृतः ॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः ॥२१॥

गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः ॥
पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत् ॥२२॥

बहुशीर्षं महाघोरमेकपादं बहूदरम् ॥
कमंडलुश्चास्य पश्चान्महर्षिगणसेवितः ॥२३॥

तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः ॥
भृग्वंगिरोभिः सहितो देवैरप्य भिपूजितः ॥२४॥

राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा ॥
नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः ॥२५॥

नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा ॥
मातरश्च महादेवमनुजग्मुः क्षुधान्विताः ॥२६॥

सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः ॥
पालयन्पृतनां सर्वां स्वपरीवारसंवृतः ॥२७॥

एवं सैन्यसमोपेत उत्तरं तटमागतः ॥
ताम्रप्राकारमाश्रित्य तस्थौ त्र्यंबकनंदनः ॥२८॥

स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम् ॥
विसिष्मिये महासेनः प्रशशंस तपोऽस्य च ॥२९॥

स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा ॥
छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा ॥३०॥

वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः ॥
मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः ॥३१॥

ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत् ॥
पश्यपश्य महासेन दैत्यानां बलशालिनाम् ॥३२॥

ये त्वां कालं न जानंति मर्त्या गृहरता इव ॥
एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम् ॥३३॥

वीराणामुचितं त्वेतत्कीर्तिदं च महाजने ॥
अनुज्ञया ततः स्कन्दभक्तं शक्रो धनंजय ॥३४॥

मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम् ॥
अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः ॥३५॥

प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम् ॥
असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु ॥३६॥

यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया ॥
तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि ॥३७॥

शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि ॥
क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे ॥३८॥

इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः ॥
मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः ॥३९॥

व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम् ॥
मयि चाप्यागते दैत्यश्चिंतयामास चेतसि ॥४०॥

नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति ॥
निमित्तानि च घोराणि संत्रासं जनयंति मे ॥४१॥

एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत ॥
सहस्रभौमिकावासश्रृङ्गवातायनस्थितः ॥४२॥

अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम् ॥
रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश ॥४३॥
विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः ॥
दुन्दुभिभिर्गोविषाणैस्तालैः शंखैश्च नादितैः ॥४४॥

अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा ॥
एते मया जिताः पूर्वं कस्माद्भूयः समागताः ॥४५॥

इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम् ॥
देवबंदिभिरुद्वुष्टं घोरं हृदयदारणम् ॥४६॥

जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन ॥४७॥

नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय ॥
नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून् ॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP