संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३३

कौमारिकाखण्डः - अध्यायः ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि ॥
आलिंगितमिव पृथ्व्या गुणिन्या गुणिनं यथा ॥१॥

दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः ॥
केचित्समीपमागंतुं बिभ्यति त्रिदिवौकसः ॥२॥

उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत् ॥
तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः ॥३॥

आसीद्दीनमनाः पार्थ शुशोच च महामतिः ॥
स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत् ॥४॥

शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः ॥
पंचानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते ॥५॥

स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत् ॥
स्वायंभुवेन गीतश्च श्लोकः संश्रूयते तथा ॥६॥

वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते ॥
यथाकथंचित्पुरुषो न हंतव्यस्ततो बुधैः ॥७॥

पापशीलस्य हनने दोषो यद्यपि नास्ति च ॥
तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि ॥८॥

तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन ॥
प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम् ॥९॥

इति संशोचतस्तस्य शिवपुत्रस्य धीमतः ॥
वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत् ॥१०॥

श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज ॥
प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते ॥११॥

स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान् ॥
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥१२॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी ॥
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥१३॥

पापिनं पुरुषं यो हि समर्थो न निहंति च ॥
तस्य तावंति पापानि तदर्धं सोऽप्यवाश्रुते ॥१४॥

पापिनो यदि वध्यंते नैव पालनसंस्थितैः ॥
ततोऽयमक्षमो लोकः कं याति शरणं गुह ॥१५॥

कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः ॥
तस्मात्त्वया पुण्यमाप्तं न च पापं कथंचन ॥१६॥

अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो ॥
तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम् ॥१७॥

आजन्मसंभवैः पापैः पुमान्येन विमुच्यते ॥
आकल्पांत च वा येन रुद्रलोके प्रमोदते ॥१८॥

कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते ॥
रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि ॥१९॥

न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम् ॥
श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत् ॥२०॥

अकांडे यच्च ब्रह्मांडक्षयोद्युक्तं हलाहलम् ॥
कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत् ॥२१॥

दुःखतांडवदीनोऽभूदण्डसंकीर्णमानसः ॥
मारमारश्च यो देवः कस्तस्मात्परमो भवेत् ॥२२॥

वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः ॥
बभूव यस्य शिरसि कस्तस्मात्परमो भवेत् ॥२३॥

यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा ॥
दक्षोऽत्र सत्यदृष्टांतः कस्तस्मात्परमो भवेत् ॥२४॥

क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः ॥
रथांगे चापि चंद्रार्कौ युद्धे यस्य च त्रैपुरे ॥२५॥

आराधनं तस्य केचिद्योगमार्गेण कुर्वते ॥
दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम् ॥२६॥

तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति ॥
सृष्ट्यादौ लिंगरूपी स विवादो मम ब्रह्मणः ॥२७॥

अभूद्यस्य परिच्छेदे नालमावां बभूविव ॥
चराचरं जगत्सर्वं यतो लीनं सदात्र च ॥२८॥

तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः ॥
तोयेन स्नापयेल्लिंगं श्रद्धया शुचिना च यः ॥२९॥

ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत् ॥
पंचामृतेन तल्लिंगं स्नापयेद्यश्च बुद्धिमान् ॥३०॥

तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम् ॥
पुष्पैरभ्यर्चयेल्लिंगं यथाकालोद्भवैश्चयः ॥३१॥

तेन संपूजितं विश्वं सकलं नात्र संशयः ॥
नैवेद्यं तत्र यो दद्याल्लिंगस्याग्रे विचक्षणः ॥३२॥

भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत् ॥
किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु ॥३३॥

लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम् ॥
तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः ॥३४॥

स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते ॥
यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः ॥३५॥

तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम् ॥
यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते ॥३६॥

तथैव सर्वजगतां मुखं लिंगं न संशयः ॥
प्रारंभान्मुच्यते पापैः सर्वजन्मकृतैरपि ॥३७॥

अतीतं च तथागामि कुलानां तारयेच्छतम् ॥
मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च ॥३८॥

कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम् ॥
कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः ॥३९॥

आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी ॥
एवंविधफलं लिंगमतो भूयोऽप्यधो न हि ॥४०॥

तस्मादत्र महासेन लिंगं स्थापितुमर्हसि ॥
यदुक्तमेतदश्लीलं यदि किंचन चात्र चेत् ॥४१॥

तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः ॥
एवं वदति गोविंदे साधुवादो महानभूत् ॥४२॥

महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत् ॥
यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम् ॥४३॥

तेनापि परमा प्रीतिर्मम जाता तवोपरि ॥
किं तु यद्भगवानाह वासुदेवो जगद्गुरुः ॥४४॥

तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना ॥
यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता ॥४५॥

नावयोरंतरं किंचिद्दीपयोरिव सुव्रत ॥
एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः ॥४६॥

इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि ॥४७॥

 ॥स्कन्द उवाच ॥
एवमेवास्मि जानामि त्वां च विष्णुं च शंकर ॥४८॥

यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः ॥
खे वाणी तारकवधे एवमेव पुराह माम् ॥४९॥

लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः ॥
एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च ॥५०॥

द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत् ॥
तृतीयं यत्र निहतो हत्या पापोपशांतिदम् ॥५१॥

इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः ॥
त्रीणि लिंगानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि ॥५२॥

वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः ॥
त्रीणि लिंगानि शुद्धानि न्यवेदयत तानि च ॥५३॥

ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च ॥
पूर्वं संस्थापयामास पश्चिमायामदूरतः ॥५४॥

प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम् ॥
अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च ॥५५॥

पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः ॥
इत्याह स्कंदप्रीत्यर्थं स्वयं तत्र महेश्वरः ॥५६॥

ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा ॥
स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ ॥५७॥

कपालेश्वरमित्येव लिंगं पापापहं शुभम् ॥
शक्तिं च तामभिष्टूय स्थापयामास तत्र च ॥५८॥

कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम् ॥
तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते ॥५९॥

पातालगंगा यत्रास्तिं सर्वपापहरा शिवा ॥
तत्र स्नात्वा ददौ स्कंदः कृपयाभिपरिप्लुतः ॥६०॥

तदा तोयं तारकाय सहितः सर्वदैवतैः ॥६१॥

काश्यपेयाय वज्रांगतनयाय महात्मने ॥
रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति ॥६२॥

ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः ॥
चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः ॥
स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम् ॥६३॥

तेजोवधसमुद्भूतपातकेन स मुच्यते ॥६४॥

अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम् ॥
षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि ॥
स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति ॥६५॥

कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते ॥
तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते ॥६६॥

इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम् ॥
देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः ॥६७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारस्थापितज्ञेश्वरशक्तिच्चिद्रेश्वर माहात्म्यवर्णनं नाम त्रयस्त्रिंशो.़ध्यायः ॥३३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP