संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः १२

कौमारिकाखण्डः - अध्यायः १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच ॥
अथ ते ददृशुः पार्थ संयमस्थं महामुनिम् ॥
क्रियायोगसमायुक्तं तपोमूर्तिधरं यथा ॥१॥
जटास्त्रिषवणस्नानकपिलाः शिरसा तदा ॥
धारयन्तं लोमशाख्यमाज्यसिक्तमिवानलम् ॥२॥
सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम् ॥
दक्षिणे चाक्षमालां च बिभ्रतं मैत्रमार्गगम् ॥३॥
अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः ॥
यः सिद्धिमेति जप्येन स मैत्रो मुनिरुच्यते ॥४॥
बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च ॥
नेमुः कलापग्रामे तं चिरंतनतपोनिधिम् ॥५॥
स्वागतासनसत्कारेणामुना तेऽति सत्कृताः ॥
यथोचितं प्रतीतास्तमाहुः कार्यं हृदि स्थितम् ॥६॥
 ॥कूर्म उवाच ॥
इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः ॥
कीर्तिलोपान्निरस्तोऽयं वेधसा नाकपृष्ठतः ॥७॥
मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम ॥
नायं कामयते स्वर्गं पुनःपातादिभीषणम् ॥८॥
भवतानुगृहीतोऽयमिहेच्छति महोदयम् ॥
प्रणोद्यस्तदयं भूपः शिष्यस्ते भगवन्मया ॥
त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम् ॥९॥
परोपकरणं नाम साधूनां व्रतमाहितम् ॥
विशेषतः प्रणोद्यानां शिष्यवृत्तिमुपेयुषाम् ॥१०॥
अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम् ॥
विद्वेषं मरणं चापि कुरुतेऽन्यतरस्य च ॥११॥
अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति ॥
तदेवेति भवानेवं धर्मं वेत्ति कुतो वयम् ॥१२॥
॥ लोमश उवाच ॥
कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः ॥
धर्मशास्त्रोपनतं तत्स्मारिताः स्म पुरातनम् ॥१३॥
ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम् ॥
कस्ते किमब्रवीच्छेषं वक्ष्याम्यहं न संशयः ॥१४॥
 ॥इन्द्रद्युम्न उवाच ॥
भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम् ॥
ग्रीष्मकालेऽपि मध्यस्थै रवौ किं न तवाश्रमः ॥१५॥
कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः ॥१६॥
॥ लोमश उवाच ॥
मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति ॥
कस्यार्थे क्रियते गेहमनित्यभवमध्यगैः ॥१७॥
यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम् ॥
तस्यैतदुचितं वक्तुमिदं मे श्वो भविष्यति ॥१८॥
इदं युगसहस्रेषु भविष्यमभविद्दिनम् ॥
तदप्यद्यत्वमापन्नं का कथामरणावधेः ॥१९॥
कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः ॥
कथं विशुद्धिमायाति क्षालितांगारवद्वद ॥२०॥
तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः ॥
कथंकारं न लज्जन्ते कुर्वाणा नृपसत्तम ॥२१॥
तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः ॥
निगमोक्तं पठञ्छृण्वन्निदं जीविष्यते कथम् ॥२२॥
तथापि वैष्णवी माया मोहयत्यविवेकिनम् ॥
हृदयस्थं न जानंति ह्यपि मृत्यु शतायुषः ॥२३॥
दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप ॥
चलाचलमतीवेदं दानमेवं गृहं नृणाम् ॥२४॥
इति विज्ञाय संसारसारं च चलाचलम् ॥
कस्यार्थे क्रियते राजन्कुटजादि परिग्रहः ॥२५॥
 ॥इन्द्रद्युम्न उवाच ॥
चिरायुर्भगवानेव श्रूयते भुवनत्रये ॥
तदर्थमहमायातस्तत्किमेवं वचस्तव ॥२६॥
॥ लोमश उवाच ॥
प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः ॥
जायते सर्वनाशे च मम भावि प्रमापणम् ॥२७॥
पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम् ॥
जातं वपुस्तद्बिभेमि मर्तव्ये सति किं गृहैः ॥२८॥
॥ नारद उवाच ॥
इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः ॥
भूपालस्तस्य पप्रच्छ कारणं तादृशायुषः ॥२९॥
 ॥इन्द्रद्युम्न उवाच ॥
पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम् ॥
तव दीर्घं प्रभावोऽसौ दानस्य तपसोऽथवा ॥३०॥
॥ लोमश उवाच ॥
श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम् ॥
शिवधर्मयुतां पुण्यां कथां पापप्रणाशनीम् ॥३१॥
अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले ॥
भ्रमामि वसुधापृष्ठे ह्यशनपीडितो भृशम् ॥३२॥
ततो मया महल्लिंगं जालिमध्यगतं तदा ॥
मध्याह्नेऽस्य जलाधारो दृष्टश्चैवा विदूरतः ॥३३॥
ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम् ॥
तल्लिंगं स्नापितं पूजा विहिता कमलैः शुभैः ॥३४॥
अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च ॥
पुनः प्रचलितो मार्गे प्रमीतो नृपसत्तम ॥३५॥
ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः ॥
स्नापनाच्छिवलिंगस्य सकृत्कमलपूजनात् ॥३६॥
स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत् ॥
अविद्यामयमित्येवं ज्ञात्वा मूकत्वमास्थितः ॥३७॥
तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम् ॥
प्राप्तोऽहमिति मे नाम ईशान इति कल्पितम् ॥३८॥
ततः स विप्रो वात्सल्यादगदान्सुबहून्मम ॥
चकार व्यपनेष्यामि मूकत्वमिति निश्चयः ॥३९॥
मंत्रवादान्बहून्वैद्यानुपायानपरानपि ॥
पित्रोस्तथा महामायासंबद्धमनसोस्तथा ॥४०॥
निरीक्ष्य मूढतां हास्यमासीन्मनसि मे तदा ॥
तथा यौवनमासाद्य निशि हित्वा निजं गृहम् ॥४१॥
संपूज्य कमलैः शंभुं ततः शयनमभ्यगाम् ॥
ततः प्रमीते पितरि मूढइत्यहमुज्झितः ॥४२॥
संबंधिभिः प्रतीतोऽथ फलाहारमवस्थितः ॥
प्रतीतः पूजयामीशमब्जैर्बहुविधैस्तथा ॥४३॥
अथ वर्षशतस्यांते वरदः शशिशेखरः ॥
प्रत्यक्षो याचितो देहि जरामरणसंक्षयम् ॥४४॥
 ॥ईश्वर उवाच ॥
अजरामरता नास्ति नामरूपभृतोयतः ॥
ममापि देहपातः स्यादवधिं कुरु जीविते ॥४५॥
इति शंभोर्वचः श्रुत्वा मया वृतिमिदं तदा ॥
कल्पांते रोमपातोऽस्तु मरणं सर्वसंक्षये ॥४६॥
ततस्तव गणो भूयामिति मेऽभीप्सितो वरः ॥
तथेत्युक्त्वा स भगवान्हरश्चादर्शनं गतः ॥४७॥
अहं तपसिनिष्ठश्च ततः प्रभृति चाभवम् ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते शिवपूजनात् ॥४८॥
ब्रध्नाब्जैरितरैर्वपि कमलैर्नात्र संशयः ॥
एवं कुरु महाराज त्वमप्याप्स्यसि वांछितम् ॥४९॥
हरभक्तस्य लोकस्य त्रिलोक्यां नास्ति दुर्लभम् ॥
बहिःप्रवृत्तिं सगृह्य ज्ञानकर्मेन्द्रियादि च ॥५०॥
लयः सदाशिवे नित्यमतर्यो गोऽयमुच्यते ॥
दुष्करत्वाद्वहिर्योगं शिव एव स्वयं जगौ ॥५१॥
पंचभिश्चार्चनं भूतैर्विशिष्टफलदं ध्रुवम् ॥
क्लेशकर्मविपाकाद्यैराशयैश्चाप्य संयुतम् ॥५२॥
ईशानमाराध्य जपन्प्रणवं मुक्तिपाप्नुयात् ॥
सर्वपापक्षये जाते शिवे भवति भावना ॥५३॥
पापोपहतबुद्धीनां शिवे वार्तापि दुर्लभा ॥
दुर्लभं भारते जन्म दुर्लभं शिवपूजनम् ॥५४॥
दुर्लभं जाह्नवीस्नानं शिवे भक्तिः सुदुर्लभा ॥
दुर्लभं ब्राह्मणे दानं दुर्लभं वह्निपूजनम् ॥५५॥
अल्पपुण्यैश्च दुष्प्रापं पुरुषोत्तमपूजनम् ॥५६॥
लक्षेण धनुषां योगस्तदर्धेन हुताशनः ॥
पात्रं शतसहस्रेण रेवा रुद्रश्च षष्टिभिः ॥५७॥
इति दमुक्तमखिलं मया तव महीपते ॥
यथायुरभवद्दीर्घं समाराध्य महेश्वरम् ॥५८॥
न दुर्लभं न दुष्प्रापं न चासाध्यं महात्मनाम् ॥
शिवभक्तिकृतां पुंसां त्रिलोक्यामिति निश्चितम् ॥५९॥
नंदीश्वरस्य तेनैव वपुषा शिवपूजनात् ॥
सिद्धिमालोक्य को राजञ्छंकरं न नमस्यति ॥६०॥
श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः ॥
कालोपि प्रलयं यातः कस्तमीशं न पूजयेत् ॥६१॥
यदिच्छया विश्वमिदं जायते व्यवतिष्ठते ॥
तथा संलीयते चांते कस्तं न शरणं व्रजेत् ॥६२॥
एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप ॥
यस्यांतरायपदवीमुपयांति लोकाः सद्योः नरः शिवनतः शिवमेव सत्यम् ॥६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे लोमशवृत्तान्ते शिवपूजनमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP