संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५८

कौमारिकाखण्डः - अध्यायः ५८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ अर्जुन उवाच
गुप्तक्षेत्रमिदं कस्मात्कस्माद्गुप्तं च नारद ॥
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः ॥१॥
 ॥ नारद उवाच
पुरातनामत्र कथां गुप्तक्षेत्रस्य कारणे ॥
शृणु पांडव शापेन गुप्तमासीदिदं यथा ॥२॥
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः ॥
प्रणामाय ब्रह्मसदो ब्रह्माणं सहिता ययुः ॥३॥
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च ॥
कुरुक्षेत्रस्य क्षेत्रस्य धर्मारण्यस्य देवताः ॥४॥
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः ॥
केदारस्य तथान्येषां क्षेत्राणां कोटिशोऽपि याः ॥५॥
सिंधुसागरयोगस्य महीसागरकस्य च ॥
गंगासागरयोगस्य अधिपाः सूकरस्य च ॥६॥
गंगारेवामुखीनां तु नदीनामधिदेवताः ॥
शोणह्रदपुरोगाणां ह्रदानां चाधिदेवताः ॥७॥
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः ॥
समुपाजग्मुरमला महतीं ब्रह्मणः सभाम् ॥८॥
तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः ॥
उत्तस्थौ सहितः सर्वैः सभासद्भिः पितामहः ॥९॥
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः ॥
तीर्थानि भगवानाह विस्मयोत्फुल्ललोचनः ॥१०॥
अद्य नः सद्म सकलं युष्माभिरतिपावितम् ॥
वयं च पाविता भूयो युष्माकं दर्शनादपि ॥११॥
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च ॥
कीर्तनं स्मरणं चापि न स्यात्पुण्यं विना परम् ॥१२॥
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः ॥
तेऽपि तीर्थैः प्रपूयंते किं पुनर्धर्मसंस्थिताः ॥१३॥
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह ॥
शीघ्रमर्घं तीर्थहेतोः समानय यथार्चये ॥१४॥
 ॥ पुलस्त्य उवाच ॥
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव ॥
यथा दिशसि मां तात अर्घमेकमुपानये ॥१५॥
धर्मप्रवचने श्लोको यत एष प्रगीयते ॥१६॥
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने ॥
ततस्तेषां वरिष्ठाय दातव्योऽर्घः किलैकतः ॥१७॥
 ॥ ब्रह्मोवाच
साभिप्रायं साधु वत्स त्वया प्रोक्तमिदं वचः ॥
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः ॥१८॥
 ॥ नारद उवाच
ततः पुलस्त्यो वेगेन समानिन्येऽर्घमुत्तमम् ॥
तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम् ॥१९॥
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् ॥
तस्मै चार्घं प्रयच्छामि नैवं मामनयः स्पृशेत् ॥२०॥
 ॥ तीर्थान्यूचुः
न वयं श्रेष्ठतां विद्मः कथंचन परस्परम् ॥
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत् ॥२१॥
 ॥ ब्रह्मोवाच
नाहं वेद्मि श्रेष्ठतां वः कथंचन नमोऽस्तु वः ॥
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ ॥२२॥
यत्र गंगा गया काशी पुष्करं नैमिषं तथा ॥
कुरुक्षेत्रं तथा रेवा महीसागरसंगमः ॥२३॥
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः ॥२४॥
 ॥ नारद उवाच
एवमुक्ते पद्मभुवा कोपि नोवाच किंचन ॥
चिरेणेदं ततः प्राह महीसागरसंगमः ॥२५॥
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः ॥
यतः कोटिकलायां वा मम कोऽपि न पूर्यते ॥२६॥
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा ॥
सर्वतीर्थद्रवीभूता महीनामाभवन्नदी ॥२७॥
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह ॥
सर्वतीर्थमयस्तस्मादस्मि ख्यातो जगत्त्रये ॥२८॥
गुहेन च महालिंगं कुमारेश्वरमीश्वरम् ॥
संस्थाप्य तीर्थमुख्यत्वं मम दत्तं महात्मना ॥२९॥
नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् ॥
सर्वेभ्यः पुण्यक्षेत्रेभ्यो दत्तं श्रैष्ठ्यं पुरा मम ॥३०॥
एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम् ॥
गुणैकदेशेऽपि समं मम तीर्थं न वै परम् ॥३१॥
इत्युक्ते वचने पार्थ तीर्थराजेन भारत ॥
सर्वे नोचुः किंचनापि किं ब्रह्मा वक्ष्यतीति यत् ॥३२॥
ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः ॥
दक्षिणं बाहुमुद्धत्य धर्मो वचनमब्रवीत् ॥३३॥
अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः ॥
सन्तोऽपि न गुणा वाच्याः स्वयं सद्भिः स्वका यतः ॥३४॥
स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान् ॥
ब्रवीति राजसस्त्वेष ह्यहंकारो जुगुप्सितः ॥३५॥
तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च ॥
अप्रख्यातं ध्वस्तरूपमिदं तीर्थं भविष्यति ॥३६॥
स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः ॥
स्तंभस्य हि फलं सद्यो ब्रह्मापि प्राप किं परः ॥३७॥
इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः ॥
ततः शीघ्रं समायातो योगीशोऽहं च पांडव ॥३८॥
गुहस्ततो वचः प्राह धर्मदेवसमागमे ॥
अयुक्तमेतच्छापोऽयं दत्तो यद्धर्म धार्ष्ट्यतः ॥३९॥
ब्रवीतु कोऽपि सर्वेषां तीर्थानां तेषु वर्तताम् ॥
यद्यैश्वर्यं नार्हतेसौ महीसागरसंगमः ॥४०॥
तिष्ठत्वात्मगुणो यच्च तीर्थराजेन वर्णितः ॥
तत्र को विगुणो नाम मिथ्यावादी यतो गुणः ॥४१॥
अहो न युक्तं पालानां यदि तेऽप्यविमृश्य च ॥
एवमर्थान्करिष्यंति कं यांति शरणं प्रजाः ॥४२॥
एवमुक्ते गुहेनाथ धर्मो वचनमब्रवीत् ॥
सत्यमेतद्यदर्होऽयं महीसागरसंगमः ॥४३॥
मुख्यत्वं सर्वतीर्थानामर्घं चापि पितामहात् ॥
किंतु नात्मगुणा वाच्याः सतामेतत्सदा व्रतम् ॥
परोक्षेपि स्वप्रशंसा ब्रह्माणमपि चालयेत् ॥४४॥
स्वप्रशंसां प्रकुर्वाणः पराक्षेपसमन्विताम् ॥
किं दिवः पृथिवीं पूर्वं ययातिर्न पपात ह ॥
यानि पूर्वं प्रमाणानि कृतानीशेन धीमता ॥४५॥
तानि सम्पालनीयानि तानि कोऽति क्रमेद्बुधः ॥
तव पित्रा समादिश्य यदर्थं स्थापिता वयम् ॥४६॥
पालयामास एतच्च त्वं पालयितुमर्हसि ॥
ईश्वराः स्वप्रमाणेन भवंतो यदि कुर्वते ॥४७॥
तदस्माभिरिदं युक्तं शासनं दिश्यतां परम् ॥
एवमुक्त्वा स्वीयमुद्रां मोक्तुकामं वृषं तदा ॥४८॥
अहं प्रस्तावमन्वीक्ष्य वाक्यमेतदुदैरयम् ॥
नमो धर्माय महते विश्वधात्रे महात्मने ॥४९॥
ब्रह्मविष्णुशिवैर्नित्यं पूजितायाघनाशिने ॥
यदि मुद्रां भवान्धर्म परित्यक्ष्यति कर्हिचित् ॥५०॥
तदस्माकं कुतो भावो मा विश्वं नाशय प्रभो ॥
योगीश्वरं गुहं चापि संमानयितुमर्हसि ॥५१॥
शिववन्माननीयो हि यतः साक्षाच्छिवात्मजः ॥
त्वां च देवो गुहः स्वामी संमानयितुमर्हति ॥५२॥
युवयोरैक्यभावेन सुखं जीवेदिदं जगत् ॥
त्वया प्रदत्तः शापोऽयं मा प्रत्याख्यातिलक्षणः ॥५३॥
अनुग्रहश्च क्रियतां तीर्थराजस्य मानद ॥५४॥
एवमुच्चरमाणं मां प्रशस्याहापि पद्मभूः ॥
साध्वेतन्नारदेनोक्तं धर्मैतद्वचनं कुरु ॥५५॥
सम्मानय गुहं चापि गुहः स्वामी यतो हि नः ॥
एवमुक्ते ब्रह्मणा च धर्मो वचनमब्रवीत् ॥५६॥
नमो गुहाय सिद्धाय किंकरायस्य ते वयम् ॥
मदीयां स्कन्द विज्ञप्तिं नाथैनामवधारय ॥५७॥
स्तंभादेतन्महातीर्थमप्रसिद्धं भविष्यति ॥
स्तंभतीर्थमिति ख्यातं सुप्रसिद्धं भविष्यति ॥५८॥
स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम् ॥
यश्चात्र स्नानदानानि प्रकरिष्यति मानवः ॥५९॥
यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति ॥
शनिवारे ह्यमावास्या भवेत्तस्याः फलं च यत् ॥६०॥
महीसागरयात्रायां भवेत्तच्चावधारय ॥
प्रभासदशयात्राभिः सप्तभिः पुष्करस्य च ॥६१॥
अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति ॥
पंचभिः कुरुक्षेत्रस्य नकुलीशस्य च त्रिभिः ॥६२॥
अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति ॥
वस्त्रापथस्य तिसृभिर्गंगायाः पंचभिश्च यत् ॥६३॥
कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति ॥
काश्याः षड्भिस्तथा यत्स्याद्गोदावर्याश्च पंचभिः ॥६४॥
तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति ॥
एवं दत्ते वरे स्कंदस्तदा प्रीतमनाभवत् ॥६५॥
ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः ॥
ददौ च सर्वतीर्थानां श्रेष्ठत्वममितद्युतिः ॥६६॥
तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः ॥
एवमेतत्पुरा वृत्तं गुप्तक्षेत्रस्य कारणम् ॥६७॥
भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे ॥
विमोक्षिता ग्राहरूपात्त्वया ताश्च कुरूद्वह ॥६८॥
यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः ॥
परित्राणाय भवतः कृष्णस्य च भवो भवे ॥६९॥
तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् ॥
श्रुत्वैतदादितः पूर्वं पुमान्पापैः प्रमुच्यते ॥७०॥
 ॥ सूत उवाच
श्रुत्वेति विजयो धीमान्प्रशशंस सुविस्मितः ॥
विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान् ॥७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीसागरमाहात्म्यवर्णनेऽर्जुनतीर्थयात्रापरिसमाप्तिवर्णनंनामष्टपंचाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP