संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३७

कौमारिकाखण्डः - अध्यायः ३७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीनारद उवाच ॥
बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन ॥
यथा बर्बरिका जाता शतश्रृंगा नृपात्मजा ॥१॥

कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते ॥
इदं कौमारिकाखंडं चतुर्वर्गफलप्रदम् ॥२॥

यया कृता पृथिव्यां च नानाग्रामादिकल्पना ॥
इदं भरतखंडं च यया सम्यक्प्रकल्पितम् ॥३॥

 ॥धनंजय उवाच ॥
महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने ॥
कुमारीचरितं सर्वं ब्रूहि मह्यं सविस्तरम् ॥४॥

कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम् ॥
कथं वा भारतं खंडं शुश्रूषेय सदा मम ॥५॥

॥ नारद उवाच ॥
अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ ॥
अजौ समागतावेकौ केवलं श्रृणुमो वयम् ॥६॥

ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम् ॥
ईक्षणेनैव प्रकृतेर्महत्तत्त्वमजायत ॥७॥

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत ॥
त्रिधा तन्मुनिभिः प्रोक्तं सत्त्वरासतामसम् ॥८॥

तामसात्पंच जातानि तन्मात्राणि वुदुर्बुधाः ॥
तन्मात्रेभ्यश्च भूतानि वेशेषाः पंच तद्भवाः ॥९॥

सात्त्विकाच्चाप्यहंकाराद्विद्वि कर्मेद्रियाणि च ॥
एकादशं मनश्चैव राजसं च द्वयोर्विदुः ॥१०॥

चतुर्विशतितत्त्वानि जातानीति पुरा विदुः ॥
सदाशिवेन वै पुंसा तानि दृष्टानि भारत ॥११॥

बुद्‌बुदाकारतां जग्मुरंडं जातं ततः शुभम् ॥
शकतोटिप्रमाणं च ब्रह्मांडमिदमुच्यते ॥१२॥

आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम् ॥
ऊर्ध्वं तत्र स्थिता देवा मध्ये चैव च मानवाः ॥१३॥

नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम् ॥
ऐकैकं सप्तधाभूय ततस्तेन प्रकल्पितम् ॥१४॥

पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च ॥
सप्त द्वीपानि वक्ष्यामि श्रृणु तेषां प्रकल्पनाम् ॥१५॥

लक्षयोजनविस्तारं जंबूद्वीपं प्रकीर्त्यते ॥
सूर्यबिंबसमाकारं तावत्क्षारार्णवावृतम् ॥१६॥

शाकद्वीपं द्विगुणतो जंबूद्वीपात्ततः परम् ॥
तावता क्षीरतोयेन समुद्रेण परीवृतम् ॥१७॥

सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि ॥
पुष्करं तु ततो द्वीपं द्विगुणं तावता वृतम् ॥१८॥

कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम् ॥
दधितोयेन परितस्तावदर्णवसंवृतम् ॥१९॥

ततः परं क्रौञ्चसंज्ञं द्विगुणं हि घृताब्धिना ॥
ततः शाल्मलिद्वीपं च द्विगुणं तावतैव च ॥२०॥

इक्षुसारस्वरूपेण समुद्रेण परिवृतम् ॥
गोमेदं तस्य परितो द्विगुणं तावता वृतम् ॥२१॥

स्वादुतोयेन रम्येण समुद्रेण समंततः ॥
एवं कोटिद्वयं पार्थ लक्षपंचाशतत्रयम् ॥२२॥

पंचाशच्च सहस्राणि सप्तद्वीपाः ससागराः ॥
दशोत्तराणि पंचैव अंगुलानां शतानि च ॥२३॥

अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः ॥
ततो हेममयी भूमिर्दशकोट्यः कुरूद्वह ॥२४॥

देवानां क्रीडनस्थानं लोकालोकस्ततः परम् ॥
पर्वतो वलयाकारो योजनायुतविस्तृतः ॥२५॥

अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम् ॥
पंचत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः ॥२६॥

चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन ॥
सप्तसागरमानस्तु गर्भोदस्तदनंतरम् ॥२७॥

कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः ॥
ब्रह्मणोंऽडं कटाहेन संयुक्तं मेरुमध्यतः ॥२८॥

पंचाशत्कोटयो ज्ञेया दशदिक्षु समंततः ॥
जंबुद्वीपस्य मध्ये तु मेरुनामास्ति पर्वतः ॥२९॥

स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः ॥
षोडशैव सहस्राणि योजनानामधः स्थितः ॥३०॥

उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥
त्रिभिः शृंगैः समायुक्तः शरावाकृतिमस्तकः ॥३१॥

मध्यशृंगे ब्रह्मवास ऐशान्यां त्र्यंबकस्य च ॥
नैर्ऋत्ये वासुदेवस्य हेमशृंगं च ब्रह्मणः ॥३२॥

रत्नजं शंकरस्यापि राजतं केशवस्य च ॥
मेरुदिक्षु चतसृषु विष्कंभा गिरयः स्मृताः ॥३३॥

पूर्वेण मंदरो नामदक्षिणे गंधमादनः ॥
विपुलः पश्चिमो ज्ञेयः सुपार्श्वस्तु तथोत्तरे ॥३४॥

कदंबो मंदरे ज्ञेयोजंबुर्वै गंधमादने ॥
अश्वत्थो विपुले चैव सुपार्श्वेच वटोमतः ॥३५॥

एकादशशतायामाश्चत्वारो गिरिकेतवः ॥
एतेषां संति चत्वारि वनानि जयमूर्धसु ॥३६॥

पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम् ॥
वैभ्राजंपश्चिमे ज्ञेयमुदक्चित्ररथं वनम् ॥३७॥

सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे ॥
प्राच्येऽरुणोदसंज्ञं तु मानसं दक्षिणे सरः ॥३८॥

प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः ॥
विष्कंभगिरयो ह्येत उच्छ्रिताः पंचविंशतिः ॥३९॥

योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम् ॥
अन्ये च संति बहुशस्तत्र वै केसराचलाः ॥४०॥

मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः ॥
निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥४१॥

लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम् ॥
त्रयश्चोत्तरतो मेरोर्नीलः श्वेतोऽथ श्रृंगवान् ॥४२॥

माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा ॥
इत्येते गिरयः प्रोक्ता जंबुद्वीपे समंततः ॥४३॥

गंधमादनसंस्थाया महागजप्रमाणतः ॥
फलानि जंबवास्तन्नाम्ना जंबूद्वीपमिति स्मृतम् ॥४४॥

आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः ॥
आसीत्स्त्री शतरूपा तामुदुवोढ प्रजापतिः ॥
प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ ॥४५॥

ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः ॥
भक्त्या स विष्णुमाराध्य स्थानं चैवाक्षयं गतः ॥४६॥

प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः ॥
त्रयः प्रव्रजितास्तत्र परंब्रह्म समाश्रिताः ॥४७॥

सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः ॥
जंबूद्वीपाधिपो ज्येष्ठ आग्नीध्र इति विश्रुतः ॥४८॥

तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः ॥
तेषां नाम्ना च ते वर्षास्तिष्ठंत्यद्यापि चांकिताः ॥४९॥

योजनानां सहस्राणि नव प्रत्येकशः स्मृताः ॥
मेरोश्चतुर्दशं खंडं गंधमाल्यवतोर्द्वयोः ॥५०॥

अंतरे हेमभूमिष्ठमिलावृतमिहोच्यते ॥
माल्यवत्सागरांतस्य भद्राश्वमिति प्रोच्यते ॥५१॥

गंधवत्सागरांतस्य केतुमालमिति स्मृतम् ॥५२॥

श्रृंगवज्जलधेरंतः कुरुखंडमिति स्मृतम् ॥
श्रृंगवच्छ्वेतमध्ये च खण्डं प्रोक्तं हिरण्मयम् ॥५३॥

सुनीलश्वेतयोर्मध्ये खंडमाहुश्च रम्यकम् ॥
निषधो हेमकूटश्च हरिखंडं तदंतरा ॥५४॥

हिमवद्धिमकूटांतः खण्डं किंपुरुषं स्मृतम् ॥
हिमाद्रिजलधेरन्तर्नाभि खण्डमिति स्मृतम् ॥५५॥

नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती ॥
हिमवांश्च गिरिश्रृंगी ज्यास्थाने परिकीर्तितौ ॥५६॥

नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत् ॥
तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते ॥५७॥

अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम् ॥
अन्यत्र भोगभूमिश्च सर्वत्र कुरुनंदन ॥५८॥

शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः ॥
तस्य नाम्ना च तद्वर्षं शाकद्वीपमिति स्मृतम् ॥५९॥

तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति ॥६०॥

तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसंज्ञानि पुत्रनामानि सप्त वर्षाणि ॥६१॥

शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवंतं जपंति ॥६२॥

अंतः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः ॥
अंतर्यामीश्वरः साक्षात्पातु नो यद्वशे जगत् ॥६३॥

 ॥इति जपः ॥
कुशद्वीपे कुशस्तंबो योजनानां सहस्रकः ॥
तच्चिह्नचिह्नितं तस्मात्कुशद्वीपं ततः स्मृतम् ॥६४॥

तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामांकितानि सप्त वर्षाणि ॥
वर्णाश्च कुलिशकोविदाभियुक्तकुलकसंज्ञा जातवेदसं भगवंतं स्तुवंति ॥६५॥

परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट् ॥
देवानां पुरुषांगानां यज्ञेन पुरुषं यजः ॥६६॥

 ॥इति स्तुतिः ॥
क्रौंचद्वीपे क्रौंचनामा पर्वतो योजनायतः ॥
योऽसौ गुहेन निर्भिन्नस्तच्चिह्नं क्रौंचद्वीपकम् ॥६७॥

तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामांकितानि सप्त वर्षाणि ॥६८॥

वर्णाश्च गुरुऋषभद्रविणदेवकसंज्ञाः ॥६९॥

आपोमयं भगवंतं स्तुवंति ॥७०॥

आपः पुरुषवीर्याश्च पुनंतीर्भूर्भूवःस्वश्च ॥
तैः पुनरमीवघ्नाःसंस्पृशेतात्मना भुवः ॥७१॥

 ॥इति जपः ॥
शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते ॥७२॥

तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि ॥७३॥

वर्णाश्च श्रुतधरवीर्यवसुंधरइषंधरसंज्ञा भगवंतं सोमं यजंति ॥७४॥

स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः ॥
अधः प्रजानां सर्वासां राजा नः सोमोस्तु ॥७५॥

इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया ॥
मोदोवृद्धिं गतं लौल्याद्गोमेदं द्वीपमुच्यते ॥७६॥

तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शांत्यशप्तमृताभयनामांकितानि सप्त वर्षाणि ॥७७॥

वर्णाश्च हंसपतंगोर्ध्वांचनसत्यांगसंज्ञाश्चत्वारो भगवंतं सूर्यं यजंते ॥७८॥

प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च ॥
मृत्योश्च सूर्यमात्मानं धीमहि ॥७९॥

 ॥इति जपः ॥
स्वर्णपत्राणि नियुतं योजनानां सहस्रकम् ॥
पुष्करं ज्वलदा भाति तच्चिह्नं द्वीपपुष्करम् ॥८०॥

तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ ॥८१॥

तन्नामचिह्नतं खंडद्वयम् ॥८२॥

तयोरंतरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति ॥८३॥

तत्र वर्णाश्च न संति केवलं समानास्ते ब्रह्म ध्यायंति ॥८४॥

यद्यत्कर्ममयं लिंगं ब्रह्मलिंगं जनोर्चयन् ॥
भेदेनैकांतमद्वैतं तस्मै भगवते नमः ॥८५॥

 ॥इति जपः ॥
नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च ॥
अयुतं द्विगुणं चापि क्रमादायुः प्रकीर्तितम् ॥८६॥

जपंतः कामिनीयुक्ता विहरंत्यमरा इव ॥
अथ ते संप्रवक्ष्यामि ऊर्ध्वलोकस्य संस्थितिम् ॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाख्याने भूसंस्थितिवर्णनंनाम स्पतत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP