संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५३

कौमारिकाखण्डः - अध्यायः ५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच
अथान्यत्संप्रवक्ष्यामि शालामाहात्म्य मुत्तमम् ॥
संस्थापिते पुरा स्थाने प्रोक्तोहं द्विजपुंगवैः ॥१॥
स्थानस्य रक्षणार्थाय उपायं कुरु सुव्रत ॥
ततो मया प्रतिज्ञातं करिष्ये स्थान रक्षणम् ॥२॥
आराधिता मया पश्चाद्ब्रह्मविष्णुमहेश्वराः ॥
त्रयस्त्वेकाग्रचित्तेन ततस्तुष्टाः सुरोत्तमाः ॥३॥
समागम्याथ मां प्रोचुर्नारद व्रियतां वरः ॥
प्रोक्तं तानार्च्य च मया क्रियतां स्थानरक्षणम् ॥४॥
अयमेव वरो मह्यं देयो देवैः सुतोषितैः ॥
स्थानलोपो यथा न स्याद्यथा कीर्तिर्भवेन्मम ॥५॥
एवमस्त्विति देवेशैः प्रतिज्ञातं तदा मुने ॥
स्वांशेन प्रकरिप्याम द्विजानां तव रक्षणम् ॥६॥
एवमुक्त्वा कला मुक्ता देवैस्त्रिपुरुषैः स्वयम् ॥
अंतर्धानं ततः प्राप्ताः सर्वेऽपि सुरसत्तमाः ॥७॥
ततो मया द्विजैः सार्धं शालाग्रे स्थानरक्षणम् ॥
स्थापिताश्च पृथग्देवास्त्रयस्त्रिभुवनेश्वराः ॥८॥
पीड्यमाना यदा विप्राः केनापि च भवंति हि ॥
पूर्वाह्ने चापि ऋग्वेदं मध्याह्ने च यजूं ष्यथ ॥९॥
यामे तृतीये सामानि तारस्वरमधीत्य च ॥
शापं यस्य प्रदास्यंति शालाग्रे भृशरोषिताः ॥१०॥
सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत् ॥
प्रतिज्ञाता स्थानरक्षा यदि वो नारदाग्रतः ॥११॥
सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात् ॥
अनेन शाप मंत्रेण भस्मीभवति निश्चितम् ॥१२॥
शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने ॥
अर्चयेत्तोषयेच्चासौ स्वर्गलोके महीयते ॥१३॥
इति त्रिपुरुषशालामाहात्म्यम्
नारद उवाच
अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत् ॥१४॥
माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम् ॥
मया पूर्वं सरः खातं दर्भांकुरशलाकया ॥१५॥
मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम् ॥
सर्वेषामेव तीर्थानामाहृत्योदक मुत्तमम् ॥१६॥
तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः ॥
आश्विने मासि संप्राप्ते भानुवारे नरः शुचिः ॥१७॥
श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः ॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥१८॥
नारदीयं सरो ह्येतद्विख्यात जगतीतले ॥
महता पुण्ययोगेन देवैरपि हि लभ्यते ॥१९॥
यदत्र दीयते दानं हूयते यच्च पावके ॥
सर्वं तदक्षयं विद्याज्जपानशनसाधनात् ॥२०॥
नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम् ॥
पूजयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥२१॥
अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम् ॥
कद्रूशापस्य मोक्षार्थमात्मनो हितका म्यया ॥२२॥
ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः ॥
ततो नागेश्वरं लिंगं स्थापयामासुरूर्जितम् ॥२३॥
नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः ॥
नारदीये सरःश्रेष्ठे यः स्नात्वा पूजयेद्धरम् ॥२४॥
नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम् ॥
तेषां सर्पभयं नास्ति नागानां वचनं यथा ॥२५॥
इति नारदीयसरोमाहात्म्यम् ॥
 ॥ नारद उवाच
अपरद्वारकानाम देवी चात्रास्ति पांडव ॥२६॥
सा च ब्रह्मांडद्वारे वै सदैव विहितालया ॥
चतुर्विंशतिकोटीभिर्देवीभिः परिरक्षिता ॥२७॥
ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता ॥
अपरस्मिंस्ततो द्वारे स्था पिता परमेश्वरी ॥२८॥
पूर्वस्मिन्नगरद्वारे स्थापिता द्वारवासिनी ॥
नवमी चैत्रमासस्य कृष्णपक्षे भवेत्तु या ॥२९॥
कुण्डे स्नानं नरः कृत्वा तां च देवीं प्रपूजयेत् ॥
बलिबाकुलनैवेद्यैर्गन्धधूपादिपूजनैः ॥३०॥
सप्तजन्मकृतं पापं नाशमायाति तत्क्षणात् ॥
यान्यान्प्रार्थयते कामांस्तांस्ताना प्नोति मानवः ॥३१॥
वन्ध्या च लभते पुत्रं स्नानमात्रेण तत्र वै ॥
नवम्यां चैत्रमासस्य पुष्पधूपार्घ्यपूजया ॥३२॥
विघ्नानि नाशयेद्देवी सर्व सिद्धिं प्रयच्छति ॥
भक्तानां तत्क्षणादेव सत्यमेतन्न संशयः ॥३३॥
उत्तरद्वारकां चापि पूज्यैवं विधिवन्नरः ॥
एतदेव फलं सोपि प्राप्नुयान्मान वोत्तमः ॥३४॥
पूर्वद्वारे तु वै देवी या स्थिता द्वारवासिनी ॥
तस्याः पूजनमात्रेण प्राप्नुयाद्वांछितं फलम् ॥३५॥
आश्विने मासि संप्राप्ते नव रात्रे विशेषतः ॥
उपोष्य नवरात्रं च स्नात्वा कुण्डे समाहितः ॥३६॥
पूजयेद्देवतां भक्त्या पुष्पधूपान्नतर्पणैः ॥
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ॥३७॥
वन्ध्या प्रसूयते पार्थ नात्र कार्या विचारणा ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वर खण्डे कौमारिकाखंडे कोटितीर्थादिमाहात्म्यवर्णनंनाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP