संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३८

कौमारिकाखण्डः - अध्यायः ३८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
भूमेर्योजनलक्षे च कौरव्य रविमंडलम् ॥
योजनानां सहस्राणि भास्करस्य रथो नव ॥१॥

ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः ॥
सार्धकोटिस्तथा सप्त नियुतानि विवस्वतः ॥२॥

योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥
त्रिनाभि तच्च पंचारं षण्नेमि परिकीर्तितम् ॥३॥

चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः ॥
पंच चान्यानि सार्द्धानि स्यन्दनस्य तु पांडव ॥४॥

अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ॥
ह्रस्वोऽक्षस्तद्युगार्द्धं च ध्रुवाधारं रथस्य वै ॥५॥

द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम् ॥
हयाश्च सप्त च्छांदांसि तेषां नामानि मे श्रृणु ॥६॥

गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च ॥
अनुष्टुप्पंक्तिरित्युक्ताश्छंदांसि हरयो रवेः ॥७॥

नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ॥
उदयास्तमनाक्यं हि दर्शनादर्शनं रवेः ॥८॥

शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ॥
विकीर्णोऽतो विकर्णस्थस्त्रिकोणार्धपुरे तथा ॥९॥

अयनस्योत्तरस्यादौ मकरं याति भास्करः ॥
ततः कुम्भं च मीनं च राशे राश्यंतरं तथा ॥१०॥

त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ॥
प्रयाति सविता कुर्वन्नहोरात्रं च तत्समम् ॥११॥

ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम् ॥
ततश्च मिथुनस्यांते परां काष्ठामुपागतः ॥१२॥

राशिं कर्कटकं प्राप्य कुरुते दक्षिणायांनम् ॥
कुलालचक्रपर्यंतो यथा शीघ्रं निवर्तते ॥१३॥

दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते ॥
अतिवेगितया कालं वायुमार्गबलाच्चरन् ॥१४॥

तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति ॥
कुलालचक्रमध्यस्थो यता मंदं प्रसर्पति ॥१५॥

तथोदगयने सूर्यः सर्पते मंदविक्रमः ॥
तस्माद्दीर्घेण कालेन भूमिमल्पं निगच्छति ॥१६॥

संध्याकाले च मंदेहाः सूर्यमिच्छंति खादितुम् ॥
प्रजापतिकृतः शापस्तेषां फाल्गुन रक्षसाम् ॥१७॥

अक्षयत्वं शरीराणां मरणं च दिनेदिने ॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यंतदारुणम् ॥१८॥

ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपंति च ॥
तेन दह्यंति ते पापाः संध्योपासनतः सदा ॥१९॥

ये संध्यां नाप्युपासंते कृतघ्ना यांति रौरवम् ॥
प्रतिमासं पृथक्सूर्य ऋषिगन्धर्वराक्षसैः ॥२०॥

अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः ॥
धातार्यमा मित्रवरुणौ विवस्वानिन्द्र एव च ॥२१॥

पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः ॥
विष्णुश्चैत्रादिमासेषु आदित्या द्वादश स्मृताः ॥२२॥

ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम् ॥
लक्षमात्रेण तस्यापि त्रिचक्रो रथ उच्यते ॥२३॥

कुंदाभा दश चैवाश्वा वामदक्षिणतो युताः ॥
पूर्णे शतसहस्रे च योजनानां निशाकरात् ॥२४॥

नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥
चतुर्दश चार्बुदान्यप्यशीतिः सरितांपतिः ॥२५॥

विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः ॥
द्वे लक्षे चोत्तरे तस्माद्बुधो नक्षत्रमण्डलात् ॥२६॥

वाय्वग्निद्रव्यसंभूतो रथश्चंद्रसुतस्य च ॥
पिशंगैस्तुर--- सोष्टाभिर्वायवेगिभिः ॥२७॥

द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः ॥
शुक्रस्यापि रथोष्टाभिर्युक्तोऽभूत्संभवैर्हयैः ॥२८॥

लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः ॥
अष्टाभिः पांडुरैरश्वैर्युक्तोऽस्य कांचनोरथः ॥२९॥

सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः ॥
आकाशसंभवैरश्वैरष्टाभिः शबलै रथः ॥३०॥

स्वर्भानोस्तुरगाश्चाष्टौ भृंगाभा धूसरारथम् ॥
वहंति च सकृद्युक्ता आदित्याधःस्थितास्तथा ॥३१॥

सौरेर्लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम् ॥
ऋषिभ्यश्चापि लक्षेण ध्रुवश्चोर्ध्वं व्यवस्थितः ॥३२॥

मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥
ध्रुवोऽपि शिंशुमारस्य पुच्छाधारे व्यवस्थितः ॥३३॥

यमाहुर्वासुदेवस्य रूपमात्मानमव्ययम् ॥
वायुपाशैर्ध्रुवे बद्धं सर्वमेतच्च फाल्गुन ॥३४॥

नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम् ॥
द्विगुणं सूर्यविस्तारान्मण्डलं शशिनः स्मृतम् ॥३५॥

तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ॥
उद्धृत्य पृथिवीच्छायां निर्मलां मण्डलाकृतिः ॥३६॥

चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते ॥
भार्गवात्पादहीनस्तु विज्ञेयोऽथ बृहस्पतिः ॥३७॥

बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा ॥
शतानि पंच चत्वारित्रीणि द्वे चैकयोजनम् ॥३८॥

योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते ॥
भूमिलोकश्च भूर्लोकः पादगम्यः प्रकीर्तितः ॥३९॥

भूमिसूर्यांतरं तच्च भुवर्लोकः प्रकीर्तितः ॥
ध्रुवसूर्यांतरं तच्च नियुतानि चतुर्दश ॥४०॥

स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः ॥
ध्रुवादूर्ध्वं तथा कोटचिर्महर्लोकः प्रकीर्तितः ॥४१॥

द्वे कोट्यौ च जनो यत्र निवसंति चतुःसनाः ॥
चतुर्भिश्चापि कोटीभिस्तपोलोकस्ततः स्मॉतः ॥४२॥

वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥
षड्गुणेन तपोलोकात्सत्यलोको विराजते ॥४३॥

अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः ॥
अष्टादस तथा कोट्यो लक्षाण्यशीतिपंच च ॥४४॥

शुभं निरुपमं स्थानं तदूर्ध्वं संप्रकाशते ॥
भूर्भूवःस्वरिति प्रोक्तं त्रैलोक्यं कृतकं त्विदम् ॥४५॥

जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥
कृतकाकृतयोर्मध्ये मर्हर्लोक इति स्मृतः ॥४६॥

शून्यो भवति कल्पांते योत्यंतं न विनश्यति ॥
एते सप्त समाख्याता लोकाः पुण्यैरुपार्जिताः ॥४७॥

यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः ॥
वेदादिप्रोक्तैरन्यैश्च साध्याँल्लोकानिमान्विदुः ॥४८॥

ततश्चांडस्य शिरसो धारा नीरमयी शिवा ॥
सर्वलोकान्समाप्लाव्य गंगा मेरावुपागता ॥४९॥

ततो महीतलं सर्वं पातालं प्रविवेश सा ॥
अंडमूर्ध्नि स्थिता देवी सततं द्वारवासिनी ॥५०॥

देवीनां कोटिकोटीभिः संवृता पिंगलेन च ॥
तत्र स्थिता सदा रक्षां कुरुतेऽण्डस्य सा शुभा ॥५१॥

निहंति दुष्टसंघातान्महाबलपराक्रमा ॥
वायुस्कंधानि सप्तापिश्रृणुयद्वत्स्थितान्यपि ॥५२॥

पृथिवीं समभिक्रम्य संस्थितो मेघमंडले ॥
प्रवहोनाम यो मेघान्प्रवहत्यतिशक्तिमान् ॥५३॥

धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः ॥
तोयैर्भवंति नीलांगा वर्षिष्ठाश्चैव भारत ॥५४॥

द्वितीयश्चावहो नाम निबद्धः सूर्यमंडले ॥
तेन बद्धं ध्रुवेणेदं भ्राम्यते सूर्यमंडलम् ॥५५॥

तृतीयश्चोद्वहो नाम चंद्रस्कंधे प्रतिष्ठितः ॥
बद्धं ध्रुवेण येनेदं भ्राम्यते चंद्रमंडलम् ॥५६॥

चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले ॥
वातरश्मिभिराबद्धं ध्रुवेण सह भ्राम्यते ॥५७॥

ग्रहेषु पंचमः सोऽपि विवहो नाम मारुतः ॥
ग्रहचक्रमिदं येन भ्राम्यते ध्रुवसंधितम् ॥५८॥

षष्ठः परिवहो नाम स्थितः सप्तर्षिमंडले ॥
भ्रमंति ध्रुवसंबद्धा येन सप्तर्षयो दिवि ॥५९॥

सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः ॥
येन संस्थापितं ध्रौव्यं चक्रं चान्यानि भारत ॥६०॥

यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ॥
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥६१॥

एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः ॥
अनारमंतः संवांति सर्वगाः सर्वधारिणः ॥६२॥

ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम् ॥
स्वतेजसा स्वशक्त्या चाधिष्ठितास्ते हि नित्यदा ॥६३॥

इत्यूर्ध्वं ते समाख्यांतं पातालान्यथ मे श्रृणु ॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाक्याने लोकव्यवस्थितिवर्मनंनामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP