अर्बुदखण्डम् - अध्याय १२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ रूपतीर्थमनुत्तमम्॥
सर्वपापहरं नॄणां रूपसौभण्यदायकम्॥ १॥
तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः॥
सिद्धिं गता महाराज यथा पूर्वं निगद्यते ॥२॥
पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना॥
लम्बोदरी च कुग्रीवा स्थूलदंतशिरोरुहा ॥३॥
एकदा फलमादातुं भ्रममाणाऽर्बुदाचले॥
माघशुक्लतृतीयायां पतिता गिरिनिर्झरे ॥४॥
दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता॥
पद्मनेत्रा सुकेशांता सर्वलक्षणलक्षिता ॥५॥
सा संजाता महाराज तीर्थस्यास्य प्रभावतः॥
एतस्मिन्नेव काले तु शक्रस्तत्र समागतः ॥६॥
क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम्॥
ततः कामशरैर्विद्धस्तामुवाच सुमध्यमाम् ॥७॥
॥ इन्द्र उवाच ॥
का त्वं वद वरारोहे किमर्थं त्वमिहागता॥
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा ॥८॥
मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया॥
शक्रोऽहं सर्वदेवेशो भज मां चारुहासिनि ॥९॥
॥ नार्युवाच ॥
आभीरी त्रिदशाधीश तथाहं बहुभर्तृका॥
फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥१०॥
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया॥
दुर्ल्लभस्त्वं हि देवानां किं पुनर्मर्त्यजन्मनाम् ॥११॥
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा॥
भज मां त्रिदशाधीश यथाकामं सुराधिप ॥१२॥
॥ पुलस्त्य उवाच ॥
एवमुक्तस्तया शक्रः कामयामास तां तदा॥
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम् ॥१३॥
॥ इन्द्र उवाच ॥
वरं वरय कल्याणि यत्ते मनसि वर्त्तते॥
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम् ॥१४॥
॥ नार्युवाच ॥
माघशुक्लतृतीयायां नरो वा वनिता तथा॥
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः ॥१५॥
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि॥
मां नय त्वं सहस्राक्ष सुरावासं सुराधिप॥१६॥
॥ पुलस्त्य उवाच ॥
एवमस्त्विति तामुक्त्वा गृहीत्वा तां सुराधिपः॥
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति ॥१७॥
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम॥
नाम्ना वपुरिति ख्याता सा बभूव वराप्सराः ॥१८॥
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये॥
स्नानं सर्वे प्रकुर्वंति प्रभाते भक्तिसंयुताः॥१९॥
तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा॥
यस्तत्र कुरुते स्नानं तस्मिन्काले नराधिप॥२०॥
रूपं च लभते तादृग्यादृग्लब्धं तया पुरा॥
सर्वे तत्र भविष्यंति सिद्धविद्याधरोरगाः ॥२१॥
तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम्॥
यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः।॥२२॥
तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः॥
तत्र वैनायके पीठे महत्पाषाणजं जलम्॥२३॥
तेनोदकेन संयुक्तः सिद्धो भवति मानवः॥
गृहीत्वा तज्जलं यस्तु यत्र यत्राभिगच्छति ॥२४॥
स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते॥
तत्रास्ति विवरद्वारे तिलकोनाम पादपः ॥२५॥
तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति॥
भक्षणाद्धारणाद्वापि सिद्धो भवति मानवः॥२६॥
तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः॥
तेनोदकेन संस्पृष्टा भवंति च हिरण्मयाः ॥२७॥
वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम्॥
अपि वर्षशताब्दा च सद्यो गर्भवती भवेत्॥ ॥२८॥
व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत्॥
नीरोगो जायते सद्यो ग्रहग्रस्तो विमुच्यते ॥२९॥
भूतप्रेतपिशाचानां दोषः सद्यः प्रणश्यति॥
तेनोदकेन संस्पृष्टे सर्वं नश्यति दुष्कृतम् ॥३०॥
अपि कीटपतंगा ये पिशाचाः पक्षिणो मृगाः॥
तेनोदकेन ये स्पृष्टाः सद्यो यास्यंति सद्गतिम् ॥३१॥
॥ ययातिरुवाच ॥
अप्यद्भुतमिदं ब्रह्मन्माहात्म्यं भवता मम॥
कथितं रूपतीर्थस्य न भूतं न भविष्यति ॥ ३२॥
किमत्र कारणं ब्रह्मन्सर्वेभ्योऽप्यधिकं स्मृतम्॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि मे ॥३३॥
॥ पुलस्त्य उवाच ॥
तत्र पूर्वं तपस्तप्तमदित्या नृपसत्तम॥
इन्द्रे राज्यपरिभ्रष्टे बलौ त्रैलोक्यनायके॥
अवतीर्णश्चतुर्बाहुरदित्यां नृपसत्तम ॥३४॥
तस्मिञ्जाते महाविष्णावदित्या चासुरान्तके॥
गुप्तया विवरद्वारे भयाद्दानवसंभवात् ॥३५॥
जातमात्रो हरिस्तस्मिन्स्थापितो निर्झरे तया॥
तस्मात्पवित्रतां प्राप्तं तीर्थं नॄणामभीष्टदम् ॥३६॥
न चान्यत्कारणं राजन्सत्यमेतन्मयोदितम्॥
माघशुक्लतृतीयायां तत्र जातस्त्रिविक्रमः ॥३७॥
तिलकः सर्व वृक्षाग्र्यः पुत्रवत्परिपालितः॥
अदित्या सेवितो नित्यं स्वहस्तेन जलैः शुभैः ॥३८॥
एतत्ते सर्वमाख्यातं तीर्थमाहात्म्यमुत्तमम्॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
सर्वकामप्रदं नॄणामिह लोके परत्र च ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रूपतीर्थमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : January 21, 2025

TOP