अर्बुदखण्डम् - अध्याय ४९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
रामतीर्थं ततो गच्छेत्पुण्यमृषिनिषेवितम्॥
तत्र स्नातस्य मर्त्त्यस्य जायते पापसंक्षयः ॥१॥
पितॄणां च परा तुष्टिर्यावदाभूतसंप्लवम्॥
पुरासीद्भार्गवो रामः सर्वशस्त्रभृतां वरः ॥२॥
तेन पूर्वं तपस्तप्तं शत्रूणामिच्छता क्षयम्॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥३॥
तपस्तुष्टो महादेवो गते वर्षशतत्रये॥
अब्रवीद्वरदोऽस्मीति स वव्रे शत्रुसंक्षयम् ॥४॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ॥
स्मरणेनापि शत्रूणां यस्य संजायते क्षयः ॥५॥
अब्रवीद्वचनं चापि प्रहस्य वृषभध्वजः॥
जामदग्न्य महाबाहो शृणु मे परमं वचः ॥६॥
अस्त्रेणानेन युक्तस्त्वमजेयः सर्वदेहिनाम्॥
भविष्यसि न संदेहो मत्प्रसादाद्भृगूद्वह ॥७॥
एतज्जलाशयं पुण्यं त्रैलोक्ये सचराचरे॥
रामतीर्थमिति ख्यातं मत्प्रसादाद्भविष्यति ॥८॥
येऽत्र श्राद्धं करिष्यंति पौर्णमास्यां समाहिताः॥
संप्राप्ते कार्त्तिके मासि कृत्तिकायोगसंयुते ॥९॥
पितृमेधफलं तेषामशेषं च भविष्यति॥
तथा शत्रुक्षयो राजन्वासः स्वर्गेषु चाक्षयः ॥१०॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः॥
रामोऽप्यसूदयत्क्षत्रं पितृदुःखेन दुःखितः ॥११॥
त्रिःसप्त तर्पयामास पितॄंस्तत्र प्रहर्षितः॥
जमदग्नौ मृते तेन प्रतिज्ञातं महात्मना ॥१२॥
दृष्ट्वा मातुः क्षतान्यंगे त्रिःसप्त मनुजाधिप॥
शस्त्रजातानि विप्राणां समाजे समुपस्थिते ॥१३॥
पिता मे निहतो यस्मात्क्षत्रियैस्तापसो द्विजः॥
अयुध्यमान एवाथ तस्मात्कृत्वा त्रिसप्त वै ॥१४॥
क्षत्त्रहीनामहं पृथ्वीं प्रदास्ये सलिलं पितुः॥
तत्सर्वं तस्य संजातं तीर्थमाहात्म्यतो नृप ॥१५॥
तस्मात्सर्वं प्रयत्नेन श्राद्धं तत्र समाचरेत्॥
क्षत्रियश्च विशेषेण य इच्छेच्छत्रुसंक्षयम् ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे रामतीर्थमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP