संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३३

अर्बुदखण्डम् - अध्याय ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततः पार्थेश्वरं गच्छेदेवं पातकनाशनम्॥
यं दृष्ट्वा मानवः सम्यङ्मुच्यते सर्वपातकैः ॥१॥
पार्थानाम्न्यभवत्साध्वी देवलस्य प्रिया सती॥
तया पूर्वं तपस्तप्तं तत्र स्थाने महीपते ॥२॥
सा पूर्वमभवद्वंध्या ऋषिपत्नी यशस्विनी॥
वैराग्यं परमं गत्वा ततश्चैवार्बुदं गता ॥३॥
वायुभक्षा निराहारा समचित्ताऽऽसने स्थिता॥
ततो वर्षसहस्रांते भक्त्या तस्या महीपते ॥ ४॥
उद्भिद्य धरणीपृष्ठं सहसा लिंगमुत्थितम्॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥५॥
पूजयैतन्महाभागे शिवलिंगं सुपावनम्॥
त्वद्भक्त्या धरणीपृष्ठान्निःसृतं कामदं महत् ॥६॥
यो यं काममभिध्यायन्पूजयिष्यति मानवः॥
अन्योपि तदभिप्रेतं प्राप्स्यते नात्र संशयः ॥ ७॥
पार्थेश्वराख्यमेतद्धि लोके ख्यातिं गमिष्यति॥
एवमुक्त्वा ततो वाणी विरराम महीपते॥८॥
ततः सा विस्मयाविष्टा पूजयामास तत्तदा॥
ततः पुत्रशतं प्राप्तं दिव्यं वंशधरं तथा ॥९॥
ततः प्रभृति तल्लिंगं विख्यातं धरणीतले॥
तत्रास्ति निर्मलं तोयं गिरिगह्वरनिःसृतम् ॥१०॥
तत्र स्नात्वा नरः सम्यग्यस्तं पश्यति भावतः॥
न स पश्यति संसारे दुःखं संतानसंभवम् ॥११॥
शुक्लपक्षे चतुर्द्दश्यां जागरं तस्य चाग्रतः॥
यः करोति निराहारः स पुत्रं लभते धुवम् ॥१२॥
पिंडनिर्वापणं तत्र यः करोति समाहितः॥
तस्य पुत्रत्वमायाति पितरस्तत्प्रसादतः ॥ १३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे पार्थेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP