संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २६

अर्बुदखण्डम् - अध्याय २६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम्॥
तस्मिन्कनखलंनाम पर्वते पापनाशने ॥१॥
शृणु तत्राऽभवत्पूर्वं यदाश्चर्यं महीपते॥
पार्थिवः सुमतिर्नाम संप्राप्तोऽर्बुदपर्वते॥२॥
सूर्यग्रहे महीपाल तीर्थं कनखलं गतः॥
तेन विप्रार्थमानीतं सुवर्णं जात्यमेव हि॥३॥
प्रभूतं पतितं तोये प्रमादात्तस्य भूपतेः॥
न लब्धं तेन भूपाल अन्वेषणपरेण च ॥४॥
ततः स्नात्वा गृहं प्राप्तः पश्चात्तापसमन्वितः॥
ततः कालेन महता स भूयस्तत्र चागतः ॥५॥
स्नानार्थं भास्करे ग्रस्ते तं च देशमपश्यत॥
चिंतयामास मेधावी ह्यस्मिन्देशे तदा मम ॥६॥
सुवर्णं पतितं हस्तान्न च लब्धं कथंचन ॥७॥
॥ पुलस्त्य उवाच ॥
एवं चिंतयतस्तस्य वागुवाचाशरीरिणी॥
नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च ॥८॥
अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम्॥
पश्चात्तापस्त्वया भूरि कृतो यद्द्रव्यनाशने ॥९॥
तस्मात्संख्या च संजाता तथैवाकल्पितस्य च॥
येऽत्र श्रद्धासमायुक्ताः सुवर्णैर्नृपसत्तम॥
यत्नाच्छ्राद्धं करिष्यंति सुवर्णं च विशेषतः ॥१०॥
ब्राह्मणेभ्यः प्रदास्यंति संख्या तस्य न विद्यते॥
अत्रान्वेषय देशे त्वं प्राप्स्यसे नाऽत्र संशयः ॥११॥
स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप॥
अन्वेषमाणोऽस्मिन्देशे सुवर्णं तच्च लब्धवान् ॥१२॥
शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः॥
ज्ञात्वा तीर्थप्रभावं तं ब्राह्मणेभ्यः सहस्रशः॥
प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः ॥१३॥
ततस्तस्य प्रभावेण स दानस्य महीपतिः॥
संजातो धनदोनाम यक्षो नानाधनप्रदः ॥१४॥
तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप॥
आकल्पं पितरस्तस्य तृप्तिं यांति सुतर्पिताः ॥१५॥
स्नानेन ऋषयो देवास्तुष्टिं यांति महोरगाः॥
नाशः संजायते सद्यः पापस्य पृथिवीपते ॥१६॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
यथाशक्त्या तथा दानं श्राद्धं च नृपसत्तम ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कनखलतीर्थमाहात्म्यवर्णनंनाम षङ्विंशोऽध्यायः ॥ २६ ॥


References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP