अर्बुदखण्डम् - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम्॥
मोचकं नरकेभ्यश्च प्राणिनां पापनाशनम् ॥१॥
पुरा चित्रांगदो नाम राजा परमलोभवान्॥
न तेन सुकृतं किंचित्कृतं पार्थिवसत्तम ॥२॥
अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः॥
परदारहरो नित्यं परवित्तहरस्तथा ॥३॥
सत्यशौचविहीनस्तु मायामत्सरसंयुतः॥
स कदाचिन्मृगयासक्त आरूढोऽर्बुदपर्वते ॥४॥
अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः॥
तेन तत्र ह्रदः प्राप्तः स्वच्छोदकप्रपूरितः ॥५८॥
पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः॥
नानापक्षिसमायुक्तो मनोहारी सुविस्तरः ॥६॥
तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये॥
ग्राहेण तत्क्षणाद्धृत्वा भक्षितो नृपसत्तम ॥७॥
तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च॥
यमदूतैस्ततः क्षिप्तः स नीत्वा पापकृत्तमः ॥८॥
तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः॥
ते दूता धर्मराजाय वृत्तांतं नरको द्भवम्॥
आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम् ॥९॥
तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः॥
तत्र मेऽतिप्रियं तीर्थं यत्र तप्तं मया तपः ॥१०॥
तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम्॥
तैरुक्तं सत्यमेतद्धि मृतोऽसावर्बुदाचले॥
ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः॥११॥
॥ यम उवाच ॥
मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः॥
ये मृता मम तीर्थे वै सर्वपातकनाशने ॥१२॥
ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम॥
त्रिविष्टपं मुदा प्राप्तः सेव्यमानोऽप्सरोगणैः॥ १३॥
यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत्॥
स याति परमं स्थानं जरामरणवर्जितम् ॥१४॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
चैत्रशुक्लत्रयोदश्यां यत्र सिद्धिं गतो यमः ॥१५॥
तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत्॥
आकल्पं पितरस्तस्य स्वर्गे तिष्ठंति पार्थिव॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : February 01, 2025

TOP