संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३७

अर्बुदखण्डम् - अध्याय ३७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
नागह्रदं ततो गच्छेत्तीर्थं पापप्रणाशनम्॥
यत्र नागैस्तपस्तप्तं रम्ये पर्वतरोधसि ॥१॥
कद्रूशापं पुरा श्रुत्वा नागाः सर्वे भयातुराः॥
पप्रच्छुर्नागराजानं शेषं प्रणतकन्धराः ॥२॥
मातृशापेन संतप्ता वयं पन्नगसत्तम॥
किं कुर्मः क्व च गच्छामः शापमोक्षो भवेत्कथम् ॥३॥
॥ शेष उवाच ॥
प्रसादिता मया माता शापमुक्तिकृते पुरा॥
तयोक्तं ये तपोयुक्ता धर्मात्मानः सुसंयताः ॥४॥
न दहिष्यति तान्वह्निर्यज्ञे पारिक्षितस्य हि॥
तस्माद्गत्वार्बुदंनाम पर्वतं धरणीतले ॥५॥
तत्र यूयं तपोयुक्ता भवध्वं सुसमाहिताः॥
यत्रास्ते सा स्वयं देवी चंडिका कामरूपिणी ॥६॥
यस्याः संकीर्त्तनेनापि नश्यंति विपदो ध्रुवम्॥
आराधयध्वमनिशं तां देवीं मम वाक्यतः ॥७॥
तस्याः प्रसादतः सर्वे भविष्यथ गतज्वराः॥
एतमेवात्र पश्यामि उपायं नागसत्तमाः॥
दैवो वा मानुषो वाऽपि नान्यो वो मुक्तिकारकः ॥८॥
॥ पुलस्त्य उवाच ॥
एवमुक्तास्ततो नागा नागराजेन पार्थिव॥
प्रणम्य तं ततो जग्मुरर्बुदं पर्वतं प्रति ॥९॥
ते भित्त्वा धरणीपृष्ठं पर्वते तदनन्तरम्॥
निजग्मुर्बिलमार्गेण कृत्वा श्वभ्रे सुविस्तरम् ॥१०॥
ततो धृतव्रताः सर्वे देवी भक्तिपरायणाः॥
वसंति भक्तिसंयुक्ताश्चण्डिकाराधनाय ते ॥११॥
तस्थुस्तत्र सदा होमं कुर्वन्तो जाप्यमुत्तमम्॥
एकाहारा निराहारा वायुभक्षास्तथा परे ॥१२॥
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे॥
पञ्चाग्निसाधकाश्चान्ये सद्यः प्रक्षालकास्तथा ॥१३॥
गीतं वाद्यं तथा चक्रुरन्ये देवाः पुरस्तदा॥
अनन्यश्रदयोपेतांस्तान्दृष्ट्वा पन्नगोत्तमान् ॥१४॥
ततो देवी सुसन्तुष्टा वाक्यमेतदुवाच ह ॥१५॥
॥ देव्युवाच ॥
परितुष्टास्मि वो वत्साः किमर्थं तप्यते तपः॥
वरयध्वं वरं मत्तो यः स्थितो भवतां हृदि ॥१६॥
॥ नागा ऊचुः ॥
मातृशापेन संतप्ता वयं देवि निराश्रयाः॥
नागराजसमादेशाच्छरणं त्वां समागताः ॥१७॥
सा त्वं रक्ष भयात्तस्माच्छापवह्निसमुद्भवात्॥
वयं मात्रा पुरा शप्ताः कस्मिंश्चित्कारणान्तरे॥
पारिक्षितस्य यज्ञे वः पावको भक्षयिष्यति ॥१८॥
॥ देव्युवाच ॥
यावत्तस्य भवेद्यज्ञ स्तावद्यूयं ममान्तिके॥
संतिष्ठत विना भीत्या भोगान्भुङ्ध्वं सुपुष्कलान् ॥१९॥
समाप्ते च क्रतौ भूयो गंतारः स्वं निकेतनम्॥
युष्माभिर्भेदितं यस्मादेतत्पर्वतकन्दरम् ॥२०॥
नागह्रदं तु तत्तीर्थमेतद्भावि धरातले॥
अत्र यः श्रावणे मासि पञ्चम्यां भक्तितत्परः ॥२१॥
करिष्यति नरः स्नानं तस्य नाहिकृतं भयम्॥
भविष्यति पुनः श्राद्धात्पितॄन्संतारयिष्यति ॥२२॥
ये भोगा भूतले ख्याता ये दिव्या ये च मानुषाः॥
नरो नित्यं लभिष्यति न संशयः ॥२३॥
॥ पुलस्त्य उवाच ॥
ततो हृष्टा बभूवुस्ते मुक्त्वा तद्दारुणं भयम्॥
देव्याः शरणमापन्नास्तस्थुस्तत्र नगोत्तमे ॥२४॥
ततः कालेन महता सत्रे पारिक्षितस्य च॥
निर्वृत्ते ते तदा जग्मुः सुनिर्वृत्ता रसातलम् ॥२५॥
देव्या चैवाभ्यनुज्ञाताः प्रणिपत्य मुहुर्मुहुः॥
कृच्छ्रात्पार्थिवशार्दूल तद्भक्त्या निश्चलीकृताः ॥२६॥
अद्यापि कृष्णपंचम्यां श्रावणे मासि पार्थिव॥
सान्निध्यं तत्र कुर्वंति देवीदर्शनलालसाः ॥२७॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत्॥
स्नानं च पार्थिवश्रेष्ठ य इच्छेच्छ्रेय आत्मनः ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागोद्भवतीर्थमाहात्म्य वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥३७॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP