संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २३

अर्बुदखण्डम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ शुक्लतीर्थमनुत्तमम्॥
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः ॥१॥
पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते॥
नीलीमध्ये तु वस्त्राणि प्रक्षिप्तानि महीपते ॥२॥
अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम्॥
देशांतरं प्रस्थितोऽसौ स्वकुटुम्बसमावृतः ॥३॥
अथ तस्य सुता राजन्दाशकन्यासखी शुभा॥
दुःखेन महताविष्टा दाश्यंतिकमुपाद्रवत् ॥४॥
तस्यै निवेदयामास भयं वस्त्रसमुद्भवम्॥
विदेशचलनं चैव बाष्पगद्गदया गिरा ॥५॥
दाशकन्यापि दुःखेन तस्या दुःखसमन्विता॥
अब्रवीद्वाष्संक्लिन्नां निश्वसंती मुहुर्मुहुः ॥६॥
॥ दाशकन्योवाच ॥
अस्त्युपायो महानत्र विदितो मम शोभने॥
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः ॥७॥
अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि॥
तत्र मे भ्रातरश्चैव तथान्ये मत्स्यजीविनः ॥८॥
यच्चान्यदपि तत्रैव क्षिप्यते सलिले शुभे॥
तत्सर्वं शुक्लतामेति पश्य मे वपुरीदृशम् ॥९॥
सर्वेषामेव दाशानां तस्य तोयस्य मज्जनात्॥
तानि वस्त्राणि तत्रैव तातस्तव सुमध्यमे॥
जले प्रक्षालयेत्क्षिप्रं प्रयास्यंति सुशुक्लताम् ॥१०॥
त्वयाऽत्र न भयं कार्यं गत्वा तातं निवारय॥
प्रस्थितं परदेशाय नात्र कार्या विचारणा ॥११॥
॥ पुलस्त्य उवाच ॥
सा तस्या वचनं श्रुत्वा गत्वा सर्वं न्यवेदयत्॥
जनकाय सुता तूर्णं ततोऽसौ तुष्टिमाप्तवान्॥ १२॥
प्रातरुत्थाय तूर्णं स निर्झरं तमुपाद्रवत्॥
क्षिप्तमात्राणि राजेन्द्र तानि वस्त्राणि तेन वै ॥ १३॥
तस्मिंस्तोयेतिशुक्लत्वं गतानि बहुलां ततः॥
कांतिमापुश्च परमां तथा दृष्ट्वांबराणि च ॥१४॥
अथासौ विस्मयाविष्टस्तानि चादाय सत्वरः॥
राज्ञे निवेदयामास वृत्तांतं च तदुद्भवम् ॥१५॥
ततो विस्मयमापन्नः स राजा तत्र निर्झरे॥
अन्यानि नीलीरक्तानि वस्त्राणि चाक्षिपज्जले ॥१६॥
सर्वाणि शुक्लतां यांति विशिष्टानि भवंति च॥
ज्ञात्वा ततः परं तीर्थं स्नानं चक्रे यथाविधि ॥१७॥
त्यक्त्वा राज्यं स तत्रैव तपस्तेपे महीपतिः॥
ततः सिद्धिं परां प्राप्तस्तीर्थस्यास्य प्रभावतः ॥१८॥
एकादश्यां नरस्तत्र यः श्राद्धं कुरुते नृप॥
स कुलानि समुद्धृत्य दश याति दिवं ततः॥
स्नानेनव विपापत्वं तत्क्षणादेव जायते ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥२३॥


References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP