अर्बुदखण्डम् - अध्याय ६०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ जंबूतीर्थमनुत्तमम्॥
तत्र स्नातो नरः सम्यगिष्टं फलमवाप्नुयात्।॥
जंबूद्वीपसमुत्थानां तीर्थानां नृपसत्तम ॥१॥
आसीत्पुरा निमिर्नाम क्षत्रियः सूर्यवंशजः॥
वयसः परिणामे स पर्वतं चार्बुदं गतः ॥२॥
प्रायोपवेशनं कृत्वा स्थितस्तत्र समाहितः॥
अथाजग्मुर्मुनिगणास्तस्य पार्श्वे सहस्रशः ॥३॥
चक्रुर्धर्मकथां पुण्यां राजर्षीणां महात्मनाम्॥
देवर्षीणां पुराणानां तथान्येषां महात्मनाम् ॥४॥
ततः कश्चित्कथांते च लोमशो नाम सन्मुनिः॥
कीर्त्तयामास माहात्म्यं सर्वतीर्थसमुद्भवम् ॥५॥
तच्छ्रुत्वा पार्थिवो राजन्निमिः परमदुर्मनाः॥
बभूव न कृतं पूर्वं यतस्तीर्थावगाहनम् ॥६॥
ततः प्रोवाच तं विप्रमस्त्युपायो द्विजोत्तम॥
कश्चिद्येन च सर्वेषां तीर्थानां लभ्यते फलम् ॥७ ॥
॥ लोमश उवाच ॥
दया मे नृप सञ्जाता त्वां दृष्ट्वा दुःखितं भृशम्॥
तीर्थयात्राकृते यस्मात्करिष्येऽहं तव प्रियम् ॥८॥
अत्रैव चानयिष्यामि जंबूद्वीपोद्भवानि च॥
सर्वतीर्थानि राजेन्द्र मन्त्रशक्त्या न संशयः ॥९॥
स्नानं कुरु महाराज ह्येकीभूतेषु तत्र च॥
अस्मिञ्जलाशये पुण्ये सत्यमेतद्ब्रवीम्यहम् ॥१०॥
एवमुक्त्वा स विप्रर्षिर्ध्यानं चक्रे समाहितः॥
ततस्तीर्थानि सर्वाणि तत्रायातानि तत्क्षणात् ॥११॥
प्रत्ययार्थं च राजर्षे जंबूवृक्षो व्यजायत॥
तत्र स्नानं नृपश्चक्रे सर्वतीर्थमये ध्रुवे ॥१२॥
सदेहश्च गतः स्वर्गे तीर्थस्नानादनन्तरम्॥
ततः प्रभृति तत्तीर्थं जंबूतीर्थमनुस्मृतम् ॥१३॥
कन्यागते रवौ तत्र यः श्राद्धं कुरुते नरः॥
गयाशीर्षसमं तस्य पुण्यमाहुर्महर्षयः ॥१४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे जंबूतीर्थप्रभाववर्णनंनाम षष्टितमोऽध्यायः ॥६०॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP