संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३०

अर्बुदखण्डम् - अध्याय ३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


पुलस्त्य उवाच॥
अग्नितीर्थं ततो गच्छेत्पावनं परमं नृणाम्॥
तत्र वह्निः पुरा नष्टो लब्धश्च त्रिदशैरपि॥ १॥
ययातिरुवाच॥
किमर्थं भगवन्वह्निः पुरा नष्टो द्विजोत्तम॥
कथं तत्रैव लब्धस्तु कौतुकं मे महामुने॥२॥
पुलस्त्य उवाच॥
पुरा वृष्टिनिरोधोऽभूद्यावद्द्वादशवत्सरान्॥
संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः ॥३॥
प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले॥
नष्टा अरण्यजा ग्राम्याः पशवः पक्षिणो मृगाः ॥४॥
एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः॥
विश्वामित्रो मुनिवरः संदेहं परमं गतः ॥५॥
अन्नौषधिरसाभावादस्थिशेषो व्यजायत॥
अन्यस्मिन्दिवसे प्राप्तः क्षुत्क्षामः पर्यटन्दिशः ॥६॥
चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम्॥
तत्रापश्यन्मृतं श्वानं शुष्कं पार्थिवसत्तम ॥७॥
तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु॥
क्षुत्क्षामः पाचयामास ततस्तं पावकेऽजुहोत् ॥८॥
अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप॥
शक्रस्योपरि मन्युं स्वं चक्रेऽतीव महीपते ॥९॥
नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम्॥
यादृगाप्तं हविस्तादृगग्निभक्षो विशिष्यते ॥१०॥
नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम्॥
येन शक्रादयो देवा यांति कष्टतरां दशाम्॥ ११॥
एवं संचिंत्य मनसा सकोपो हव्यवाहनः॥
प्रणष्टः सकलं हित्वा मर्त्यलोकं चराचरम् ॥१२॥
प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः॥
प्रणष्टास्तु जनाः सर्वे विशेषात्संशयं गताः ॥१३॥
ततो देवगणाः सर्वे संदेहं परमं गताः॥
यज्ञभागविहीनत्वान्मंत्रं चक्रुस्ततो मिथः ॥१४॥
त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः॥
शेषनाशाद्वयं सर्वे विनंक्ष्यामो न संशयः ॥१५॥
तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम्॥
यथा चरति मर्त्ये च तथा नीतिर्विधीयताम्॥ १६॥
॥ पुलस्त्य उवाच ॥
एवं ते निश्चयं कृत्वा सर्वे देवाः सवासवाः॥
अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले ॥१७॥
ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः॥
पप्रच्छुः श्रद्धया वह्निर्यदि दृष्टः प्रकथ्यताम्॥१८॥
॥ शुक उवाच ॥
योऽयं वंशो महानग्रे प्रदग्धो वह्निसंगतः॥
प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः ॥१९॥
शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः॥
गद्गदा भावि ते वाणी प्रोक्त्वेदं प्रस्थितो द्रुतम् ॥२०॥
प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम्॥
तत्रस्थो द्विपराज्ञा स कथितो विबुधान्प्रति ॥२१॥
स तं प्रोवाच ते जिह्वा विपरीता भविष्यति॥
ततो जलाशयं गत्वा पर्वतेऽर्बुदसंज्ञके ॥२२॥
प्रविष्टो भगवान्वह्निर्यथा देवैर्न लक्ष्यते॥
तत्रोत्थेन दर्दुरेण तेषां प्रोक्तो हुताशनः ॥२३॥
अत्राऽसौ तिष्ठते वह्निर्निर्झरे पर्वतस्य च॥
दग्धाश्च जलजाः सर्वे सुतप्तेनैव वारिणा ॥ २४॥
कृच्छ्रादहं विनिष्क्रांतस्तस्मान्मृत्युमुखात्सुराः॥
तच्छ्रुत्वा यत्नमास्थाय प्रविष्टो हव्यवाहनः ॥२५॥
भविष्यसि विजिह्वस्त्वं शप्त्वा तं दर्दुरं नृपः ॥२६॥
ततो देवगणाः सर्वे निष्क्रांताः सलिलाश्रयात्॥
संवेष्ट्य तुष्टुवुः सर्वे स्तवैर्वेदोद्भवैर्नृप ॥२७॥
॥ देवा ऊचुः ॥
त्वमग्ने सर्वभूतानामंतश्चरसि पावक॥
त्वया हीनं जगत्सर्वं नाशं यास्यति सत्वरम् ॥२८॥
त्वं मुखं सर्वदेवानां त्वयि लोकाः प्रतिष्ठिताः॥
भूलोके च त्वया त्यक्ते वयं सर्वे सवासवाः॥
विनाशमेव यास्यामस्तस्मात्त्वं त्रातुमर्हसि ॥२९॥
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं दिवाकरः॥
त्वं चंद्रस्त्वं च धनदो मरुत्त्वं च सुरेश्वरः॥३०॥
इंद्राद्या विबुधाः सर्वे त्वदायत्ता हुताशन॥
किमर्थं भगवन्मर्त्त्यं त्यक्त्वा त्वमत्र संस्थितः॥
किमर्थं भगवन्नस्माननागांस्त्यक्तुमिच्छसि ॥३१॥
॥ पुलस्त्य उवाच ॥
वेष्टितो भगवान्वह्निर्देवैः स्तुतिपरायणैः॥
तस्यैव निर्झरस्याथ तटस्थो वाक्यमब्रवीत् ॥३२॥
॥ वह्निरुवाच ॥
अभक्ष्यभक्षणे शक्रो मामिच्छति नियोजितुम्॥
तेनैव न करोत्येष वृष्टिं मर्त्त्ये सुरेश्वरः ॥३३॥
अतोऽहं भूतलं त्यक्त्वा प्रविष्टो निर्झरे त्विह॥
प्रणष्टान्नरसे लोके न चाहं स्थातुमुत्सहे ॥३४॥
॥ शक्र उवाच ॥
शृणु यस्मान्मया रोधः कृतो वृष्टेर्हुताशन॥
देवापिर्नाम धर्मज्ञः क्षत्रियाणां यशस्करः ॥३५॥
प्रतीपस्तत्सुतः साधुः सर्वशीलवतां वरः॥
देवापौ च गते स्वर्गं ज्येष्ठभ्रातरमग्रजम्॥
संत्यक्त्वा जगृहे राज्यं शंतनुस्तत्सुतोऽवरः ॥३६॥
एतस्मात्कारणाद्राज्ये तस्य वृष्टिर्निराकृता॥
तवादेशात्करिष्यामि निवर्तस्व हुताशन ॥३७॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा सहस्राक्षः पुष्करावर्तकान्घनान्॥
द्रुतमाज्ञापयामास वृष्ट्यर्थं जगतीतले॥ ३८॥
अथ शक्रसमादिष्टा विद्युत्वन्तो बलाहकाः॥
गम्भीरराविणः सर्वं भूतलं प्रचुरैर्जलैः॥
पूरयामासुरत्युग्रा द्युतिमन्तो महीपते॥ ३९॥
ततोऽगमत्परां तुष्टिं भगवान्हव्यवाहनः॥
रोचयामास भूपृष्ठे वसतिं देवकारणात्॥४०॥
देवा ऊचुः॥
तवाऽऽदेशात्कृता वृष्टिरन्यत्कार्यं हुताशन॥
यत्ते प्रियं तदस्माकं सुशीघ्रं हि निवेदय ॥४१॥
॥ अग्निरुवाच ॥
एतज्जलाशयं पुण्यं मन्नाम्ना तीर्थमुत्तमम्॥
ख्यातिं यातु धरापृष्ठे युष्माकं हि प्रसादतः ॥४२॥
॥ देवा ऊचुः ॥
अग्नितीर्थमिदं लोके प्रख्यातिं संप्रयास्यति॥
अत्र स्नातो नरः सम्यगग्निलोकं प्रयास्यति ॥४३॥
यस्तिलान्दास्यति नरस्तीर्थेऽस्मिन्सुसमाहितः॥
अग्निष्टोमस्य यज्ञस्य फलं तस्य भविष्यति॥४४॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा सुराः सर्वे स्वस्वस्थानं ययुस्ततः॥
वह्निश्च भगवान्राजन्यथापूर्वमवर्तत ॥४५॥
यश्चैत्पठते नित्यं प्रातरुत्थाय चोत्तमम् ॥अग्नितीर्थस्य माहात्म्यं मुच्यते सर्वपातकैः ॥४६॥
अहोरात्रकृतात्पापात्स शृण्वन्नपि मुच्यते ॥४७॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽग्नितीर्थमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥


References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP