संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ५८

अर्बुदखण्डम् - अध्याय ५८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
उमामाहेश्वरं गच्छेत्ततो राजन्सुपुण्यदम्॥
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा ॥१॥
दांपत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप॥
सप्त जन्मांतराण्येव न स दौर्भाग्यमाप्नुयात ॥२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनंनामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP