अर्बुदखण्डम् - अध्याय ५८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
उमामाहेश्वरं गच्छेत्ततो राजन्सुपुण्यदम्॥
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा ॥१॥
दांपत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप॥
सप्त जन्मांतराण्येव न स दौर्भाग्यमाप्नुयात ॥२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनंनामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP