अर्बुदखण्डम् - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो व्यासेश्वरं गच्छेद्व्यासेन स्थापितं हि यत्॥
तं दृष्ट्वा जायते मर्त्यो मेधावी मतिमाञ्छुचिः॥
सप्तजन्मांतराण्येव व्यासस्य वचनं यथा ॥१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे व्यासतीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥४६ ॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP