अर्बुदखण्डम् - अध्याय ३४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
कृष्णतीर्थं ततो गच्छेत्कृष्णस्य दयितं सदा॥
यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते ॥
॥ ययातिरुवाच ॥
कृष्णतीर्थं कथं तत्र जातं ब्राह्मणसत्तम॥
कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम ॥॥ २॥
॥ पुलस्त्य उवाच ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे॥
चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥३॥
ततो युगसहस्रांते विबुद्धः कमलासनः॥
एकाकी चिंतयामास कथं सृष्टिर्भवेदिति ॥४॥
भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः॥
चतुर्भुजं विशालाक्षं पुरुषं पुरतः स्थितम् ॥५॥
तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः॥
किमर्थमिह संप्राप्तः सर्वं विस्तरतो वद ॥६॥
तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा ॥७॥
अहमाद्यः पुमानेको मया सृष्टो भवानपि॥
स्रष्टुमिच्छामि भूयोऽपि भूतग्रामं चतुर्विधम् ॥८॥
॥ पुलस्त्य उवाच ॥
तस्य तद्वचनं श्रुत्वा क्रुद्धो देवः पितामहः॥
अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः ॥९॥
सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम्॥
त्वादृशानां सहस्राणि करिष्येऽहमसंशयम् ॥१०॥
एवं विवदमानौ तौ मिथो राजन्महाद्युती॥
स्पर्धया रोषताम्राक्षौ युयुधाते परस्परम्॥ ११॥
मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः॥
एवं वर्षसहस्रं तु तयोर्युद्धमवर्त्तत ॥१२॥
ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम॥
प्रादुर्भूतं महालिंगं दिव्यं तेजोमयं शुभम् ॥१३॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी॥
युद्धाद्ब्रह्मन्निवर्तस्व त्वं च विष्णो ममाज्ञया ॥१४॥
एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति॥
स ज्येष्ठः स विभुः कर्त्ता युवयोर्नात्र संशयः ॥१५॥
अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया॥
तच्छ्रुत्वा सत्वरो ब्रह्मा व्योममार्गं समाश्रितः ॥१६॥
विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः॥
स भित्त्वा सप्तपातालानधो यावत्प्रयाति च॥
तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना ॥१७॥
गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः॥
तावत्तस्यार्चिभिर्दग्धः कृष्णत्वं समपद्यत ॥१८॥
ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना॥
निवर्त्य सहसा विष्णुर्वैलक्ष्यं परमं गतः ॥१९॥
तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः॥
वेदोक्तैः परमैः सूक्ष्मैः स्तुतिं चक्रे महीपते ॥२०॥
ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः॥
दिव्यं वर्षसहस्रं तु तस्यांतं नाभ्यपद्यत ॥२१॥
ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत॥
आयांतीं व्योममार्गेण तया पृष्टश्चतुर्मुखः ॥२२॥
क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि॥
शून्ये तत्त्वं समाचक्ष्व परं कौतूहलं हि मे ॥२३॥
॥ ब्रह्मोवाच ॥
मम स्पर्धा समुत्पन्ना विष्णुना सह शोभने॥
लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः ॥२४॥
स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना॥
प्रस्थितोऽहं ततश्चोर्द्ध्वमधोमार्गं गतो हरिः ॥२५॥
लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले॥
तस्य तद्वचनं श्रुत्वा तत्पुष्पमभ्यभाषत ॥२६॥
व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते॥
चतुर्युगसहस्राणां कोटिरेका पितामह ॥२७॥
लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते॥
तथापि क्षिति पृष्ठं तु न प्राप्तास्मि कथंचन ॥२८॥
यावत्कालेन हंसस्ते योजनं संप्रगच्छति॥
तावत्कालेन गच्छामि योजनानामहं शतम् ॥२९॥
तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो॥
दर्शयित्वा च मां विष्णोर्ज्येष्ठत्वं व्रज सांप्रतम् ॥३०॥
ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः॥
पुनर्वर्षसहस्रांते भूमिपृष्ठमुपागतः॥
दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः ॥३१॥
मयाऽऽनीता शुभा माला लब्धश्चांतं चतुर्भुज॥
त्वया लब्धो न चासत्यं वद मे पुरुषोत्तम ॥३२॥
॥ विष्णुरुवाच ॥
अनंतस्याप्रमेयस्य देवदेवस्य शूलिनः॥
नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन ॥३३॥
यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन॥
तत्ते तुष्टिं गतो नूनं देवदेवो महेश्वरः ॥३४॥
नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित्॥
तस्माज्ज्येष्ठो भवाञ्छ्रेष्ठः कनिष्ठोऽहमसंशयम् ॥३५॥
॥ पुलस्त्य उवाच ॥
एतस्मिन्नेव काले तु भगवान्वृषभध्वजः॥
कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात् ॥३६॥
अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक॥
मिथ्या प्रजल्पमानेन किमिदं साहसं कृतम् ॥ ३७॥
यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम्॥
तस्मात्त्वं सर्ववर्णानां पूजार्हो न भविष्यसि ॥३८॥
ये च त्वां पूजयिष्यंति मानवा मोह संयुताः॥
ते कृच्छ्रं परमं प्राप्य नाशं यास्यंति कृत्स्नशः ॥३९॥
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया॥
अस्या हि स्पर्शनाल्लोकः श्वपाकत्वं प्रयास्यति ॥४०॥
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम्॥
प्रसन्नवदनो भूत्वा तदा तुष्टो महेश्वरः ॥४१॥
॥ भगवानुवाच ॥
वासुदेव महाबाहो तुष्टस्तेऽहं महामते॥
सत्यसंभाषणादेव वरं वरय सुव्रत॥४२॥
॥ श्रीवासुदेव उवाच॥
एष एव वरः श्लाघ्यो यत्त्वं तुष्टो महेश्वरः॥
न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि॥
अवश्यं यदि मे देयो वरो देवेश्वर त्वया॥४३॥
लिंगमेतदनंताख्यं लघुतां नय मा चिरम्॥
येन सृष्टिर्भवेल्लोके व्याप्तं विश्वमनेन तु ॥४४॥
॥ पुलस्त्य उवाच ॥
ततः संक्षिप्य तल्लिंगं लघु कृत्वा महेश्वरः॥
अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे ॥४५॥
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे॥
पूजय त्वं विधानेन परं श्रेयः प्रपत्स्यसे ॥४६॥
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः॥
कृष्ण एव ततो नाम लोके ख्यातिं गमिष्यति ॥४७॥
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः॥
कीर्तयिष्यति यो भक्त्या स याति परमां गतिम्॥४८॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा तमीशानस्तत्रैवांतरधीयत॥
वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते॥
निर्झरे स्थापयामास सुपुण्ये विमलोदके ॥४९॥
कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले॥
शृणु पार्थिवशार्दूल तत्र स्नातस्य यत्फलम् ॥५०॥
स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः॥
सर्वतीर्थोद्भवं श्रेयः स मर्त्त्यो लभतेऽखिलम् ॥५१॥
तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम्॥
सकामोऽपि फलं चेष्टं यद्यपि स्यात्सुदुर्ल्लभम् ॥५२॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
य इच्छेच्छाश्वतं श्रेयो नात्र कार्या विचारणा ॥५३॥
एकादश्यां महाराज निराहारो जितेन्द्रियः॥
यस्तत्र जागरं कृत्वा लिंगस्याग्रे सुभक्तितः ॥५४॥
प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः॥
पितृन्संतारयेत्सर्वान्पूर्वजैः सह धर्मवित् ॥५५॥
तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः॥
ब्रह्महत्यादिभिः पापैः स मर्त्त्यो मुच्यते ध्रुवम् ॥ ५६॥
दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥५७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कृष्णतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP