संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ४३

अर्बुदखण्डम् - अध्याय ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ सिद्धलिंगं सुसिद्धिदम्॥
सिद्धैस्तु स्थापितं लिंगं सर्वपातकनाशनम् ॥१॥
तत्रास्ति शोभनं कुण्डं सुनिर्मलजलान्वितम्॥
तत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥२॥
यंयं काममभिध्यायंस्तत्र स्नाति नरो नृप॥
अवश्यं तमवाप्नोति निष्ठांते च परां गतिम् ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे सिद्धेश्वरमहिमवर्णनंनाम त्रयश्चत्वारिंशोऽध्यायः॥४३॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP