अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
एकाधिकं विजानीहि पंचाशत्तममीश्वरम् ॥
देवं शूलेश्वरं देवि सर्व व्याधिविनाशनम् ॥१॥
आद्ये कल्पे प्रवृत्ते च राज्यहेतोर्वरानने ॥
देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥
दैत्यानामीश्वरे जंभे देवानां च शचीपतौ ॥२॥
ततो देवाः पराभूता दैत्या विजयिनोऽभवन् ॥
अंधको मंदरं प्राप्तो दूतं मे प्राहिणोत्तदा ॥३॥
स दूतो मामुवाचोच्चैः सगर्वो दुष्टमानसः ॥
अन्धकेनाहमादिष्टः शृणु शंकर मद्वचः ॥४॥
गौरीं मे देहि पत्न्यर्थं मंदरस्त्यज्यतामयम् ॥
एवं कृते कृतार्थस्त्वमन्यथा नास्ति ते गतिः ॥५॥
उक्तोऽहं तेन दूतेन त्वया सह महागिरौ ॥
स्मिताननः क्षणं भूत्वा मया प्रोक्तमिदं वचः ॥६॥
गच्छ दूत ममादेशादंधकं ब्रूहि सत्वरम्॥
इहाभ्येत्याहवं कृत्वा जित्वेमां सुन्दरीं नय ॥७॥
इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम ॥
अन्धकोऽपि तदा दैत्यः समरार्थी तु मन्दरम् ॥
समायातः सहामात्यो बलेन चतुरंगिणा ॥८॥
मया सह ततस्तस्य घोरं युद्धमभूच्चिरम् ॥
अन्धकस्य रथो घोरश्छिन्नो भिन्नः समं ततः ॥९॥
ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः ॥
मद्रथं बलवान्गृह्य मया सह बलोत्कटः ॥
युयुधे स महादैत्यः शूलेन ताडितो मया ॥१०॥
मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः ॥
शूलप्रोतोऽथ वै दुष्टस्तावत्स भ्रामितो मया ॥११॥
सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान् ॥
बिन्दौबिन्दौ तु रक्तस्य तत्तुल्या दानवास्तथा ॥१२॥
संभूताः कोटिशो देवि तैरहं पुनरर्द्दितः ॥
किं कर्त्तव्यमिति ध्यायन्स्थि तोऽहं तत्र भामिनि ॥१३॥
मया चोत्पादिता दुर्गा रक्तदंता सुभीषणा ॥
अन्धकस्य तदा पीतं रक्तं वहुविधं तया ॥१४॥
तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे ॥
पूर्वोत्थितास्तयैवाशु निहता दानवाधिपाः ॥
तेन शूलवरेणैव तत्क्षणान्निधनं गताः ॥१५॥
स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः ॥
त्वयि भक्तिः सदा मेस्तु दुर्लभं तव दर्शनम् ॥१६॥
स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत् ॥
त्वच्छूलेन विनिर्भिन्नो ह्यन्तरिक्षे ततोऽप्यहम् ॥१७॥
संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम् ॥
सहस्रवक्त्रशिरसं त्वामहं शरणं व्रजे ॥१८॥
गिरींद्रतनयानाथं गिरींद्रशिखरालयम् ॥
महालयकृतावासं त्वामहं शरणं व्रजे ॥१९॥
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि ॥
ततो मे करुणा जाता कृतोंधको गणस्तदा ॥२०॥
स च शूलवरो देवि मया प्रोक्तो मुदा तदा ॥
एहि शूल हतो दैत्यस्त्वया दुष्टोंधको मृधे ॥२१॥
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्॥
न देवैर्न च गन्धर्वैर्नापि तत्परमर्षिभिः॥२२॥
संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः॥
मामुवाच ततः शूलः प्रणम्यानतकन्धरः ॥२३॥
यदि प्रसन्नो भगवन्करुणा मयि ते यदि ॥
कथयस्व परं स्थानं मनो मे यत्र शुद्ध्यति ॥
दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः ॥२४॥
ततो मया समादिष्टः करुणाश्लिष्टचेतसा ॥
महाकालवनं रम्यमतिपुण्यफलप्रदम् ॥२५॥
तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम् ॥
पृधुकेश्वरपूर्वेण तदाराधय यत्नतः ॥२६॥
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः ॥
ददर्श तत्र तल्लिंगमनेकफलदायकम् ॥२७॥
लिंगेन च पुनर्दृष्टः शूलः शंकरवल्लभः ॥
संभूतोऽनेकवक्त्रस्तु हर्षाद्विस्मितमानसः ॥२८॥
स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः ॥
कथितं तेन शूलेन दुष्टांधक वधं तदा ॥२९॥
प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोंतिके ॥
त्वद्दर्शनेन पूतोऽहं यास्यामि शिवसंनिधौ ॥
अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि ॥३०॥
ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम् ॥
किं तीर्थैर्विविधैः स्नातैः किं दानैर्विविधैः कृतैः ॥३१॥
ते प्राप्स्यंति फलं सर्वंं ये त्वां द्रक्ष्यंति भक्तितः ॥३२॥
यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः ॥
अष्टम्यां वा चतुर्दश्यां दिने भौमस्य भक्तितः ॥३३॥
विमानवरमास्थाय कामगं रत्नभूषितम् ॥
उदितादित्यसंकाशं स मुदा विचरिष्यति ॥३४॥
त्वन्नाम ये ग्रहीष्यंति सर्वदा भयपीडिताः ॥
व्याधिभिः पीडिता नित्यं दुःखैर्वा क्लेशिता भृशम् ॥
न भविष्यति भीस्तेषां घोरसंसारसागरे ॥३५॥
ये त्वां द्रक्ष्यंति पुरुषा भावहीनाः प्रसंगतः ॥
न पतिष्यंति संसारे नरके चातिदारुणे ॥३६॥
इत्युक्तं तेन शूलेन लिंगमाश्लिष्य यत्नतः ॥३७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
शूलेश्वरस्य देवस्य अथोंकारेश्वरं शृणु ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शूलेश्वरमाहात्म्यवर्णनंनामैकपञ्चाशत्तमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : December 05, 2024
![Top](/portal/service/themes/silver/images/up.gif)
TOP