एका ऋषिपत्नी।
Ex. भद्रायाः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
सूर्यस्य कन्या।
Ex. भद्रा छायायाः गर्भात् जाता।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कैकयस्य एका कन्या।
Ex. भद्रा कृष्णस्य अष्टराज्ञीषु एका आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinभद्रा
kokभद्रा
marभद्रा