संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १

विष्णोर्नाम गीता - भजन १

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१॥ वंदेहं केशवं विश्व ॥
॥ यस्य स्मरण मात्रेण जन्म बेधाद्विमुच्यते ॥
॥ कृपयातन्माधवस्य मूको नामानि गायति ॥
माया विश्व स्वरूपेण विश्वं ब्रह्मेतिसद्विराट् ॐ विश्वस्मैनमः ॥ ॥१॥
धर्ता व्यापकशक्तीनां विष्णु र्वैब्रह्म चिद्विराट् ॐ विष्णवेनमः ॥ ॥२॥
वरो यज्ञात्मकोविष्णु र्वषट्कारोsसि श विराट् ॐ वषट्कारायः ॥ ॥३॥
कृत्वा वृत्तिं त्रिकालेषु भूत भव्य भवत्प्रभुः ॐ भूतभव्यभवलभवे० ॥ ॥४॥
पादधूल्या भूतजातं भूतकृत् कृतवानसि ॐ भुतकृतेनमः ॥ ॥५॥
मूलं सत्वगुणं धृत्वा भूतभृत् पोषको मवान् ॐ भुतभृतेनमः ॥ ॥६॥
करोषि सत्तया विश्वं भावो sतस्त्वंहि विश्वभूः ॐ भावायनमः ॥ ॥७॥
वासंकरोषि भूतेषु भृतात्मा स्वात्मना प्रभो ॐ भूतात्मने नमः ॥ ॥८॥
चालको भूतजातानां भूतभावन ईरितः ॐ भूतभावनाया० ॥ ॥९॥
तंभूतभावने वंदे केशवं नंद नामभिः ॥१॥९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP