संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८२

विष्णोर्नाम गीता - भजन ८२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८२॥ चतुर्मूर्ति यमाष्ठकम् ॥
चतुर्मूर्ति र्विराटादि चतस्रो यस्य मूर्तयः ॥७६५॥
ऋगादय श्चतुर्बाहु र्बाहवः संतियस्यसः ॥७६६॥
यस्यते पुरुषा व्यूहा श्चतुर्व्यूह इतीरितः ॥७६७॥
वर्णाश्रमयुतानां त्वं धर्मपाल श्चतुर्गतिः ॥७६८॥
चतुरात्मा s सि यस्यात्मा मनोबुद्ध्यादयः स्मृतः ॥७६९॥
भावयं स्त्वं चतुर्भाव उक्तोसि साधनान्यतः ॥७७०॥
यथावद्वेत्ति वेदान्य श्चतुर्वेदवि देकराट् ॥७७१॥
विश्वभूतानि यत्पादः प्रोक्तोसित्वं त देकपात् ॥७७२॥
नेत्रागागैर्हृषीकेश मेकपादं नमाम्यहम् ॥८२॥७७२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP