संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३४

विष्णोर्नाम गीता - भजन ३४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३४॥ इष्ठं वेदगुण स्तुमः ॥
इष्टो यज्ञे प्रसन्नो sस्तु पूजितै रषि पूजितः ॥३०८॥
उक्तो विशिष्टः सर्वेषा मंतर्यामितया भवान् ॥३०९॥
तस्मादुक्तो sसि शिष्टेष्टः शिष्टानां प्रियकृद्यतः ॥३१०॥
शिखंडान् धारयं स्त्वं हि शिंखडी परिकीर्तितः ॥३११॥
नह्यन् सर्वाणि भूतानि मायया नहुषो भवान् ॥३१२॥
वर्षणाद्भक्त कामानां पूर्णकामो भवान् वृषः ॥३१३॥
क्रोधहा हंतिवैक्रोधं साधूनां समदर्शिनाम् ॥३१४॥
त्वमेव क्रोधकृत्कर्ता कर्तिता क्रोध कारिणाम् ॥३१५॥
विश्वतो बाहवो यस्य विश्वबाहु रुदीरितः ॥३१६॥
मह्यादि धारणाद्धेतो स्त्वंहिप्रभु र्महीधरः ॥३१७॥
सप्तेंदु वह्निभिर्वंदे हृषीकेशं मही धरम् ॥३४॥३१७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP