संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०६

विष्णोर्नाम गीता - भजन १०६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०६॥ आत्मयोनिं रसाशां वै ॥
आत्मयोनिः प्रभु स्त्वंहि जगदात्मैक कारणम् ॥९८५॥
स्वयंभूत्वा स्वयंजातो निमित्तं कारणं स्मृतः ॥९८६॥
धरणीखनना त्त्वंहि वैखानः क्रोडरूपवान् ॥९८७॥
सामानि गीतवान्यस्मा दुक्तस्त्वं सामगायनः ॥९८८॥
देवकीनंदनः प्रोक्तो देवकी नंदयन् प्रभुः ॥९८९॥
जनयं स्त्वमसि स्रष्टा सर्व लोकान् प्रकीर्तितः ॥९९०॥
क्षिते रीशस्त्वमित्यस्मात् क्षितीशः संप्रकीर्तितः ॥९९१॥
नाशयन् स्मृतिमात्रेण पापानि पापनाशनः ॥९९२॥
नेत्रांकांकै र्हृषीकेशं वंदेहं पापनाशनम् ॥१०६॥९९२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP