संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५७

विष्णोर्नाम गीता - भजन ५७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५७॥ महर्षिं नौमि सप्ताक्षं ॥
महर्षिःकपिलाचार्यः सांख्यतत्वं विचारयन् ॥५३१॥
कृतं जगत् ज्ञ आत्मास्ति कृतज्ञो जडचित्स्वयम् ॥५३२॥
मेदिनीभूः पतिस्तस्या गद्यसे मेदिनीपतिः ॥५३३॥
त्रिपद स्त्वंहि ब्रूतोसि त्रिपादूर्ध्वंगतो यतः ॥५३४॥
कथित स्त्रिदशाघ्यक्षो sमराणां पतिरीश्वरः ॥५३५॥
बध्नन् शृंगे तरिं त्वंहि महाशृंगः प्रकीर्तितः ॥५३६॥
कृतांतः कथितोमृत्युः कृंतन् तं त्वं कृतांतकृत् ॥५३७॥
श्रीधरं नौम्यगाग्न्यक्षै स्तं कृतांतकृतं सदा ॥५७॥५३७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP