संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८१

विष्णोर्नाम गीता - भजन ८१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८१॥ वंदे तेजोवृषं क्ष्माष्ठम् ॥
तेजोवृषो sसि भूतात्मन् भासयन् स्वरुचा s खिलम् ॥७५७॥
धारयं स्त्वं द्युतिधरः कांतिमंगगतां स्मृतः ॥७५८॥
सर्वशस्त्रभृतां श्रेष्टः सर्वशस्त्रभृतां वरः ॥७५९॥
प्रग्रहो sर्पितपुष्पादीन् यतोगृह्णासि कीर्त्यसे ॥७६०॥
निगृह्णनू निग्रहो s सित्वं स्ववशेनजगत्त्रयम् ॥७६१॥
भक्ताभिष्टप्रदो s व्यग्रो नाशहीनस्त्वमुच्यसे ॥७६२॥
चतुःशृंगो s ग्निरेव त्वं नैकशृंगो s सि कीर्तितः ॥७६३॥
जायसे निगदेनाग्रे तस्मादुक्तो गदाग्रजः ॥७६४॥
वेदारिसप्तभिर्वंदे श्रीधरं तं गदाग्रजम् ॥८१॥७६४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP