संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९४

विष्णोर्नाम गीता - भजन ९४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९४॥ विहायसगतिं ततः ॥
विहायसगति स्त्वंहि खे गति र्यस्य वर्तते ॥८७६॥
कीर्तितस्त्वं प्रभु र्ज्यौतिः सदा यो द्योतते स्वयम् ॥८७७॥
हविःसुदीप्तिरिच्छावा सुरूचि र्यस्य शोभना ॥८७८॥
भुंक्षे यज्ञेशु यद्रव्यं त्वं विष्णुय र्हुतभुग् हुतम् ॥८७९॥
त्रयाणामपि लोकानां विभुत्वात् कथ्यसे विभुः ॥८८०॥
रवि रात्मा s सि सूर्यस्य रसादीनाददद्भवान् ॥८८१॥
प्रभु र्विरोचनः प्रोक्तो विवधं रोचते यतः ॥८८२॥
वह्निर्वा हुतभुक् सूर्यः श्रियंसूते s थवा भवान् ॥८८३॥
विश्वं प्रसूयतेत्वत्तः सविता s तः प्रकीर्त्यसे ॥८८४॥
लोचनं भास्करो यस्य प्रोक्तो s सौ रविलोचनः ॥८८५॥
उपेंद्रं तंशराष्टेभै र्वंदेहं रविलोचनम् ॥९४॥८८५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP