संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९१

विष्णोर्नाम गीता - भजन ९१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९१॥ भारभृत् पातु रूपांको ॥
भारभृत् त्वं भुवोर्भारं बिभ्रदुक्तोसि हे प्रभो ॥८४७॥
उक्तस्त्वं कथितो देव परत्वेनेरितोयतः ॥८४८॥
गम्यो ज्ञानेन वा योगी धरस्यात्मानमात्मनि ॥८४९॥
सर्वेषां योगिनां धुर्यो योगीशः परिकीर्तिः ॥८५०॥
सर्वान्ददाति यः कामान् गद्यसे सर्वकामदः ॥८५१॥
आश्रमः कथ्यसेयत्वं विश्रामो भ्रमतां भवे ॥८५२॥
पतस्त्वं श्रमणः प्रोक्तो दुष्टान्त्संतापयन्नसि ॥८५३॥
क्षीणाः कुर्वन्नसि क्षामः प्रजाः सर्वाः जगत्प्रभो ॥८५४॥
छंदांसियस्य पर्णानि सुपर्णो sसौ प्रकीर्तितः॥८५५॥
वायुर्वहति यद्भीत्या स उक्तो वायुवाहनः ॥८५६॥
नारसिंह रसाक्षेमै र्वंदेहं वायुवाहनम् ॥९१॥८५६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP