संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६०

विष्णोर्नाम गीता - भजन ६०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६०॥ शून्यारि भगवत्प्रभुम् ॥
भगवान् षड्गुणैश्चर्य संपन्नः संप्रकीर्तितः ॥५५९॥
देवस्त्वं भगहा प्रोक्तः संहारे घ्नन् मगंस्वंकम् ॥५६०॥
देवदेव स्त्वमा ssनंदी सर्व संपत्समृद्धिमान् ॥५६१॥
तन्मात्ररूपकां मालां वनमाली वहन्नसि ॥५६२॥
हलमायुधमस्येति बलरामो हलायुधः ॥५६३॥
आदित्यो यो sदितेर्गर्भे कश्यपाज्जातवानसि ॥५६४॥
त्वमेव ज्योतिरादित्यः स्थितोयोज्योतिषां भ्रमे ॥५६५॥
सुखदुःखादिकं व्दंव्दं सहिष्णु स्त्वं सहन्नसि ॥५६६॥
गतिश्च सत्तम श्चेति त्वंप्रभु र्गतिसत्तमः ॥५६७॥
दामोदरं नगार्यक्षै वंदेहं गतिसत्तमम् ॥६०॥५६७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP