संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०७

विष्णोर्नाम गीता - भजन १०७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०७॥ शंखभृत मगाशां त्वां वंदे विष्णुं परात्परम् ॥
शंखभृ त्त्वमहंकारं बिभ्रच्छङ्कं निगद्यसे ॥९९३॥
धारय न्नंदकी खङ्गं नंदकं त्वंहि गीयसे ॥९९४॥
चक्रं प्रवर्तयन् चक्री संसाराख्यमासि प्रभो ॥९९५॥
शार्ङ्गमक्षयं यस्य शार्ङ्गधन्वा प्रकीर्तितः ॥९९६॥
बुध्द्यात्मिकागदा यस्य कीर्त्यते s सौ गदाधरः ॥९९७॥
रथांगपाणि रूक्तोसि रथांगं ते करे sस्तियत् ॥९९८॥
अशक्यं विष्णु रक्षोभ्यः क्षोभणं ते परैर्यतः ॥९९९॥
धृत्वा s युधानि सर्वाणि सर्वप्रहरणायुधः ॥१०००॥
वंदेनंतैः पद्मनाभं सर्व प्रहरणायुधम् ॥१०७॥१०००॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP