संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४०

विष्णोर्नाम गीता - भजन ४०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४०॥ विक्षरं मंडलं स्तुमः ॥
विक्षरो गद्यते देवो नाशोयस्य न विद्यते ॥३६३॥
कीर्तितो रोहितो बिभृत् स्वेज्छया रोहितां तनुम् ॥३६४॥
ज्ञानिभि र्गदितो मार्गो मोक्ष मार्ग प्रपिप्सुभिः ॥३६५॥
उपादानं निमित्तं च हेतु र्यः कारण द्वयम् ॥३६६॥
उदरे यस्य दामानि प्रभु र्दामोदरः स्मृतः ॥३६७॥
सर्वानभि भव त्येष क्षमते वेत्यसौ सहः ॥३६८॥
महीघरो महीं धत्ते देहरूपां तथा गिरिम् ॥३६९॥
भाग्यं यस्य महाभागो sवतारेषु महत्सदा ॥३७०॥
योवेगेने दम श्राति वेगवानमि ताशनः ॥३७१॥
अनिरुद्धं शरच्चांद्रै वेंगवानमि ताशनम् ॥४०॥३७१॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP