संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३२

विष्णोर्नाम गीता - भजन ३२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३२॥ दंतं भूतादिकं स्तुमः ॥
भूत भव्य भवन्नाथः कालयंत्र नियामकः ॥२९०॥
पततां पवनोस्मीति पवनः परिकीर्त्यसे ॥२९१॥
मीषास्मादिति वेदोक्त्या पावयन् पावनो भवान् ॥२९२॥
पर्याप्तं नास्तिवालाति प्राणानात्म तया sनलः ॥२९३॥
कामहा हंति कामान्वै मुमुक्षूणां च दुष्कृताम् ॥२९४॥
कामिनां कामकृत् कामान् पूरयन् काम जन्मद ॥२९५॥
अभिरूपतया कांतः सच्चिदानंद रूपवान् ॥२९६॥
पुरुषार्थेच्छुभिः काम्यः कामः शनः करोतुसः ॥२९७॥
भक्ताना मिष्ट दोदेवः प्रोक्तः कामप्रदः प्रभुः ॥२९८॥
भवनाद्वा प्रकर्षेण सामर्थ्याति शयात् प्रभुः ॥२९९॥
नवांक बाहुभिर्देवं वंदेहं वामनं प्रभुम् ॥३२॥२९९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP