संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १८

विष्णोर्नाम गीता - भजन १८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१८॥ वंदे वेद्य मधोक्षजम् ॥
वेद्यो sसि मुनिभि स्त्वंहि भक्तानां फलदः सदा ॥१६३॥
ज्ञात्वा वैद्यः पवित्र त्वात् त्वंहि विद्यां भवापहाम् ॥१६४॥
कीर्तितोसि सदा योगी सदाs विर्भूत रूपतः ॥१६५॥
धर्म त्राणाय वीरां स्त्वं वीरहा हंसी पापिनः ॥१६६॥
माविद्यातु ह्ररेस्तस्या ईशोवै माधवो भवान् ॥१६७॥
यथा सधु परां प्रीति त्वमुत्पादितवान् मधुः ॥१६८॥
अतिंद्रियो सींद्रियाणां गोचरो न कदाचन ॥१६९॥
मायां कूर्वन् महामायो गद्यसे त्वममायया ॥१७०॥
सर्गादि कार्य युक्तोसौ महोत्साहो सिकीर्तित ? ॥१७१॥
बलीनां बलवान् देवः कीर्तितोसि महाबलः ॥१७२॥
वंदे महा बलं नेत्र सप्त चंद्रै रधोंक्षजं ॥१८॥१७२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP