संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७८

विष्णोर्नाम गीता - भजन ७८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७८॥ नमामेय्कं गजाचलम् ॥
एको sसि त्वं द्वयाभावा द्ब्रह्मोक्तो भेद वर्जितः ॥७२५॥
उक्तो नैकः सर्व रूपो मायारूपाणि धारयन् ॥७२६॥
वरोध्वरः सवः प्रोक्तः सोमो यत्रा भिषूयते ॥७२७॥
सुखरूपो यतः कः शेकीर्त्यसे परमेंष्टिना ॥७२८॥
पुरुषार्थाख्य उक्तः किं ब्रह्मतन्मे प्रसीदतु ॥७२९॥
स्वतः सिद्धं हितद्ब्रह्म तत् सं प्रकीर्तितम् ॥७३०॥
ॐ तत्सदितिनिर्देशात् ब्रह्म तत् सं प्रकीर्तितम् ॥७३१॥
यत्पदादुत्तरं नास्ति प्रोक्तं पदमनुत्तमम् ॥७३२॥
लोकबन्धु रसि प्रोक्तो लोकेsस्मिन्बध्यसे यतः ॥७३३॥
लोक प्रभु र्लोकनाथो लोकै र्वा नाथ्यते यतः॥७३४॥
मधोर्वं शोद्भव त्वात्त्वं माधवो sसि प्रकीर्तितः ॥७३५॥
भक्तानां स्नेह कृद्योसौ गद्यते भक्तवत्सलः ॥७३६॥
वंदे sर्यग्नि नगैर्भक्त वत्सलं मधुसूदनम् ॥७६॥७३६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP